पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ चम्पूरामायणम् । मातपनशोधा मागमज मानुगाव 1 ‘चारि छ' दलाविपि उट् । पुपापिलालेय. हादेव । तमासको खचिनित प्रविक्षपब पुलस्त्यवयस दिनये वैमत्रों माशे। मूली हान्चविल । रभाविते समाते सति । कान्ताना सोणा नयनान्नु हान्तसकिएमथुख निवापोदः पितपंचोदक मा । लदासस्य खतात विलय सादातुरभावातदेव नगजल मारित्वमर्थ । पूर्वदाइ । मयुधमन्ययाकाम एक मेव भविष्यतीति मात्र । शाबिक हित एतम् ॥ बहादरोऽपि परदारपरिग्रहे. त्य- मिक्ष्वाकुनायककलचमनायेमा मा । वावाशनोऽहनिति कि विनतासुतम्य श्वासानिलाय भुजग स्पृहयालुत्ताद्ध ॥५०॥ वझेति । हेपना गृह विवेकमालय । त परदारपरिप परमासयमे बादरो रहितास्थोऽपीश्यानायकलन औरामगार्या मा गा मा प्रामुदि । अन्यथा मनिपात स्थापित भाव । 'मरि उर', 'न गायोगे इलापमप्राते थे । त । यह बतानो वायुभक्षा इति भुजग सपा पिनतालतस्स गरदस्त श्वासानिलाम । शाखमारुण नामियथ । हरकत 'इजि समामाचनुपर्षों । समानु स्वावत्तल्ल बार यस राओक । भरवि लिमेनि शेष । न नव- सेवेत्सर्थ । भतामकरण प्रय मापारिवि भान । सदयतेरदन्तलाम: रादि णिनि 'स्पृहिग्यहि-' हलादिना जाळच्प्रलय । तो लोपस्य स्थानिवरचान यूपधगुण । 'साउ काइदम्' इलमर । दृष्यन्तारवार । वसन्ततिलकाता ॥ वारचन्दननिपङ्गकोटरादुभूतो रघुपते सरोसा । प्राणवायुमषिनीत! तावक कालयापनमपास्य पास्यति ॥५॥ घादिति । बाहुरेव चन्दन पाटीरामलस्य निषा इपुषिरेख फोटर निह । 'निष्टह योटर बाबा' इलगर । बलादुन्त आरो रघुपते शर एपोरन । देशविनीश दुविनीत ताव स्वीयम् । 'मनमावेकाचने' इति तवकारेश । प्राण एव नायुमा कालमापन कविरम्पमपास खाया । सिप्रगलर्थ । पास- समहरिष्यति । समस्त्रवस्तुवतिरावपाल्पवम् । रमौद्धतापत्तम् । 'गन्नानिह रथो- दता लगा' इति लसणात् ॥ निगमगति- कि यहुना, मायामृगे समरनारकखूपबारे शाखामृगे च भरत प्रतिकुलवाले । रसोद्यमस्य रघुनायकसायकस्य मुक्त्वा प्रणामकरच कवच किमन्यत् ॥ ५ गि 'पिट