पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कि बहनेतित प्रकरनेवह-मायेति समरमेड नाटक का विशेष- स्वरूप राजपारे । वर्तक एवम् । सूत्रधारराब्दो व्याख्यात । मादाग त्यो- मितपुरलाग्नवहारणे । तथा भवत अतिदुर पीयाम पाल ल यस तस्मि- मागे यालिनि दोयमस्य परीक्षितम्यवसायस्य । अमोघववर्ष । एतेन खहिलाकान पीप भरमीति सूचते । रचनायजायकाय धीरायबाना fणामो गग- रखर, एत्र पंचनुरदस्त गुरुत्वा । तहिलेलय । अन्नाच तिम् । म किमपी- स्थ 1 प्रपामपूरेप सीता धीरामान समये दरम्य तु शरण मा प्रापनाण गुरप्यभिप्राय । 'रा' कारवोऽगर करणाऽषिमाम् समर 1 वरान्त दिर अति॥ मेवं निशम्य कुपित विशिक्षाशनेन्द्र मापानमुप्य रतेति भशानदादीत् । आजन्महादसतिरत्र विभीषणतं तो न वध्य इति शासगिग स्रोध ॥ ५३॥ एनमिति । पम् । उपकार । रचनामद । निशम्य गुजापित कुश पिशितापने को रापोऽभव प्राणान्स एन वाना मारयते वर्ष । दवेज भय पिरान रियादपिता एट नाहशन्तिरे नमकामात सभापदिाधुदिक्गिीपणो गरणानुनम रावरानो न बध्यो बचा। भ भवतीति दापगिय वाचतोष रुष निवारवामांग । समाध शमायकम्-'मनधर्म- पिक चोरोष गर्हिता । तत्र चासाबीर २०३ पाप-म ।' इति । व पूर्ववत् ॥ राणोऽपि मिनीषणभाषणमढ़ीहत्य 'पहानामदेपु लाट मेय परम् । तदेव कापसवालसा संत्रीत डिसाकल्पचरपरे बापरे घो- पानुढोप्य सपहार, नगर परित संचारमत' इति राससानादिदेश। पण इति । राणोऽपि विनीपणस भाषा शाम्पस्टिवानीकल . माना वानराणामोजक्या परमेव वातनेन बर अपम् । धिप्रति यावत् । 'देवापूरी बार श्रे' इत्यमर । कारसबारासा । कसतन्तुनिर्मितरधरि- सधै । प्रवदनार्थ वासियट्ण इट यम् । सवालमाणित तदेव राहत बटिगरासीविहीवाधीन न्या । आज पयाग्येउ । 'माधानरो पढिर्थी- नटोनी धननय' इलमर । बाप' इति बगानमाविम । इलरे चतरे मतिपतम् । प्रतियानिमित्यर्थे । वीमाया हिर्भाव । पोपा 'चौयेंगशो- कानिरामहराः वानरोऽय सयो निरसो वपने इलादि घोषासुद्धोध मप्रचार सकताइन नगर परित । नगरप समन्दादिसर्ष । 'अमिता परिल इत्यादिना द्वितीय । मनास्पते प्रामाइतेजतेन प्रकारेण मनाविवेशासापयामा ।। 'त पाड- विशायद पाठ ३'दीपा कति पार