पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । तेपु तथा काणेषु। चिति । ततस्तेषु सततेषु तया रावणोकप्रकारेश पुर्वाणेषु विदघानेषु हनूर ल रापाराचासोगिरावटामियाम रस । करोनेतालीन्ये शागन् निर्णयाविषयमस्य बालत कर्णिकारनिकुरुम्रकर्बुर । - निनिमेषगणमाग्यसंचयादुन्मिमेष भगयानुपधुंध ॥ ५४॥ निर्णयेति । कर्णिबारनिपुरम्यबस्छन पुप्पप्रपूनमन्जरीवत्प र बलवर्ण एतेन मुखस्पर्शल सूच्यते । 'कर्णिकार शार, कोक पनकपुष्पर । पीतयुध विकिरात रीतभो मृदुहम ॥ इति प्रतापनार्वेण्ट । भगणम्पूज्य । वर सुध्यत इत्युपर्युषो चलन । बहरादीना पल्लादिघु' इति रेफादेश 1 निनपर पहना देवमझाना भाग्यपनयासागधेयसभृतो । लवादा रोपामानन्दसभर दिति गाय । बस हनूमो चालतो रगडले । सप्तम्यर्थे तसि । निण याविष निर्मचाए यघा तथा । उन्मिमेप प्रजज्यान । अनानुप्रासासकार । रथोमवारत्तम तत कीमत आह- पतवृत्तान्तमारझिकराक्षसीगणगोंदीर्णवर्णितमाकर्ण्य दूधमान मानसा जानकी हुताशनमुपस्थाच 'सीतो भव हनूमत 'इति प्रालि प्रार्थयत ॥ एतदिति । आरक्षिक्राक्षग्रीगणेगवादी गोंरिक कथा तया वनित पतितमे तत्तान्त हनुमान प्रसनधातामा नूयमान्दमानसा सप्तपमानान्त करण जानी हुताशनमप्तिगुषस्थागोपान इन्गत दातोऽदाहको गर इक्षेत्रनमारे कालिप्रपता सबी मार्घयताभ्यर्षित । तथा च रामायणम्-गजलाभिमुख तस्य स तदासीन्महारपे । उपदस्थ शिलाली असता पक्रनम् ॥ ६ ॥ घोरस राघवकल तमोमया मा भूवमिन्धनमह क्षणमित्यर्धेस्य । शैल्य चितस इदन पवमानसूनी- चीलाप्रतीनि मणिदीप इवावतस्थे ॥ ५५॥ धोरस्येति । घोरम्य दारणस्य राजवरुवनपोमयामे सीतापाविमरुपानलस क्षणम् । क्षनमात्रणेल 1 इन्धन दाखदारु। अह मा मूब न भूयासम् । 'माधि दुर' इशिषि छर । इसनेन प्रसारणागल्य मा दहन पीतमोपासितोऽमि चोख तिल विस्तार्य परमानसूनोहेनूनको बामसीमि राथूलाप्रमागे मणिकी ईलापतस्ये स्थितमान । सदसणावरत्वेनातिष्ठदित्यर्थ । उपनालार । वसन्त विरतम् । 'गणेन गादीर' इति पाठ २ इनूमत दीनो मय पति पाठ 'मार्थव ति पार