पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ चम्पूरामायणम् । उरूपाम् । क्षिपमेव रावणसहारन जायमानन्दादिति मात्र । हापा जाया वधू सामधुरभ मुनासिनी' इति प्रतापमार्तण्ड । वैदेयाविनटासमा मिश्याकल्पाम् थाचालकारिणीमिख । बूम्या धूमसह तिम् । 'पाशादिभ्यो थ' इति यप्रत्यय ' स्नूगाग्दिव्यत्तरिक्ष समकिरत् । प्रमीयामास । रतिय कमाणकम मा-श्व किति मारुति । इनचित रणनीपि यगा-'जमौल्होपाधि समै ' शनि 1 दृश्यते च घातूनामधभेदात्मारकात्सयमेव । अनाटिपरम्परित रवार कार । चावल विभीडित जाम् ॥ पुनम्नामेव वर्णयात्र- अपि च, एतद्विक्रमवीक्षपणेन जनितामानन्दवाप्पोद्गात रक्षोनाथमयास्पियानुमनसा विद्याधरण मुँदा। ध्याजव्याहतये यथा परिण मेम्या सधोवृम्भते खोकेऽपि कलिन्दशैलतनयाकलोलशायदा ॥ ५८ ॥ अपि चेति । विसर्थ ॥ तत्मवारमैयाह--एतपित्यादि नामा-पत दिति । एतस्य हनुमतो विक्रमवीसणेन पराउमावलेग्नेन जनितागुल्पलामानन्द साप्पोद्गतिमाचन्दाशुभसार रौनाप्रभासदाचणमयार । एतापरिजे राणोऽस्मा, पीडयिध्यतीदि साबसवयादिसर्प । पिसानुनाच्नार चितु मनी पेषा तेपाम् । कागमनसोरमि' इतिद्वनुमो मबारोप । विधापराणा नभयराणा देवगोनिविशे- पाणम् । 'विद्याधरो सरोक्ष- इलमर । जुदा सुनोग व्याजमाइलये राबर पिपतिपयनान पणा परिणगेहरिगति मामुयात् । राणस मरती निवासमा उस्मान मैतम्ममिति वनितु यथा पर्गामुश्वादिलथं । या व्यावन्यासयेऽप। प्रकाशनाय । 'व्यानोऽपदेशो 'श्य ' इल्पमर 1 या परिणत् एतेपामभूदरो धूम्बाशाजात न खन्गतोऽभूदिति प्रत्यायमिनु सय पषा पर्यत्रसिता भवेदिस्य । अथवा व्यावसातये म्यवदेशानाय यथा परिणमेत् । अस्मान नपु धूम्या- प्रसाग्रदभूइयो में लानन्दादिति कामानित वषोपयुध्यादित्यर्थ 1 तवा धूम्स अनमोऽवर्षत सरोवपर्यन्त्र व्यालिष । डपी धूम्या । सगरे वर्गलोकेऽपि कलि दशैलायाकहोलशहावहा पालिन्दीसमत्तुजारतरान्तिजननी । भन खत - शिरस्य धन्दारिम्भणन व्याजव्या निवारणामपरोनोस्प्रेक्षा । सा न कहोगा- पति अन्तिमा नरपेक्ष्याससुज्यते। वृत्त पूर्वान् ॥ आधी नीलामुकभीस्तदनु मरकतारसनीचाविभूति कस्तूरीपदभजी क्षणमपि निचेन्दीवरसम्सपसी। पश्वास्निम्घामामा जघनकुचफटीकण्ठनेत्रपु जाता दिकान्ताना तदानीं दशमुखनगरीदाहसंभूतम्या ॥ ५९ ॥ च' पनि नादियाचित्र 'तदा' प्रति पाट' सम्भवे' इति पाठ