पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । आदापिति रामुखनगरीमा मभूतधूभ्या रादहनस भुढघूमप्रतिबदानी तलिकाले दिश एष कान्तास्ताचाचिदि श्पकम् । अपनानि यथ कम्मष्ठ काम ना चेवि दत्तस्थानीयप्रदेशेविवर्ष । अन यद्यपि प्रापचहत्या- -देवदायेन भाव्य पापि महाविसापना विकलोऽपि ब्राम्य । पना दिलासान- घनाना सरदेशपरत्यन साशनारकवाभावाशेवहा । आदः प्रथमम् । गम् । क्षणमामित्वयं । एतन्न सर्व साध्यते ।धन्दर सदपायादिति भाव । नीग- कम्य नीलाम्बरस्य धीरेन श्रीयसा सा तपो दाना । व्दव ददनन्तर मरता बदा गारु मतगणिकविता । गासमत नरक इलमर । नीती विभूती रशना सपत्तिर्वस्या का तपोचा जाता । तर कन्लूरीपदस मम्मददगोत्र भनी परि- पाटी पहला मा दादली जातात अथानन्तर किचेन्दीवरफज प्रमीलोभलमा- लिवाया संपनी सरशी जाता । "शालिसीदरवन्यादिशम्या सापाचा' या हु । पचानम्तर दिग्धानिस मूदितास आधागा यथा सा तपोका माता की सबीचोपगा। अत्र जयनरचेत्यादिशक्रमानुसार नीलिवन- स्तर वस्तू परमजीसुद्देशे कर्तव्ये तयाजलासयंनभोजेन नमोऽन र विषक्षित । अन्यन मिसनवाल एमापार । म चोपोपमारुपकोफेरनिभावेन सफीपत इति रुक्षेप । साधा स्तम् । हातात हा जननि हामुत हा सहाय हापौत्र हा प्रियसखि कनु हा इतोऽसि । इत्यादि पौरपरिदेषनमारपाग्भि- रापूरि रापणपुरी शिखिना परीता ॥ ६॥ हा वादेखि । ही सर्वत्र विषादै । 'हा विषादगाए' इलमर । शतात जनन । 'दादर जर पिता दयनर । श जनाने मान , हा जो गुना, हा सदाय सहदर, सहोदरेति पा । हा पान, नियमति प्रियभायें 13 नु कुत्र था। सतासीति शेर । ता हा इतोऽलि नोमि हलादिरेवनादि पौरपरिदेवन- भार पुरजनविल्सपातिशयो पार लामिवोम्भिरामोधवचने निशिकानिकता परीदा व्याशा गवणपुरी रापुरी क्षासमन्ठादापनि श्वारिता । 'पूरी आयादों दखला- एकमनि छन् । 'चिट भानरमणो 'दान मिण 1 वसन्ततिलारतम् ॥ यैर्वृन्दारकसुन्दरीजनमुने नीराजन निर्मित निमः गगनेऽपि यविरचिता सौदामिनीसहतिः । ते द्विाण्यपि धासराणि न गता निर्माणमौर्यानल- ज्वालादपरमसुधी विदधिरे वासीनलोघरकणा ॥११॥ यैरिति । मनोको न्दिारसमुन्दरी ननस्य मुरगुन्दरीचन्दल उसे ददना- 'पुनि शसि पाठ