पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। प्रभागे मीराजनमाराविक निर्मितम् । नीराजारपेन पारश्यतभिवा । मन तरपन्द रोणा कल्याणकाल खान इति सूचनाधमित्य निर्देश इति मन्तमम् । तथा नि में मेघरहितेऽपि गगने सेवाभिमौतहविधिहस्सानिविरचिता । तपावन परिषद- मिसर्थ । मशस्मरणोपि रावयवय एवमेव समविष्यतीति सूचनार्य मेत्य निर्देश। ते पालनलोयत्या नूमला राशि मुस्वितस्फुलिला । त्रीगि वा हिनानि । 'सल्यवानबाचन- इलादिना बहुमादि । 'बहुमोदी सरूपैथे उजबहुगणात इते उपप्रलय खमारान्त । तन्यपि पारागन। तावरस्वपि वासरेबिल्ल । 'बा प्राय दियसवासरी इलमर । असन्तत्तयोगे हिचीया । अग्नुभो निर्वाण शान्ति न गता न प्राशा रान्त । ननख नशब्दस्य 'सुपरपा' इति समास । बौनि ज्यालाम्बर बन्यामिनीशासनम विदधिरे चकु । क्षिप्रमेव राक्षससह मियोववपरीला त्तिसूचनार्थमित्य निर्देश वि मन्तनाम् । अनामियाना नीराजननिर्माणाधसपन्ने ऽपि सबन्धक्यवादसन्धे सुबन्धस्पातिशयोकि । शार्दू विदित रत्तम् ।। यादीप्यमानपचनात्मजबालसहा- दहारशेषविभवामवलोक्य लाम् । व्योसिस्थिता निशिधरा खरदाणि नूनं निर्वापयन्त इच नेप्रभ पयोमि ॥१२॥ मादीप्यमानैति । वादीप्यमाने जाज्वलमानो ध पचनात्मज्याल्तस्य गा! सपपवितो । भाार एव शेप मिटाशो यत्र स क्योलो विश्व समद्धिसास्वाम् । कारवयन इम्भामिल । रमानवलोस्व। योभयन्तारो स्थिता निशिचरा राक्षसा खग्रह्मणि दयमानानि निनमन्दिएँग । स्याप 'यहा पुरी न भूपलमरज- श्रापि महाकविप्रयोगमाहुल्यादभिषो इष्टप्य । नेम पयोभिर्यामोदन निश्चित निर्षापयन्त प्रशगया इव । अदकत्त इति शेष । प्रज्ञापार । यथा सममान गृहादिकगुस्तदेशमारुन पर प्रशमयन्ति तददिबुनेक्षाः । गत तिम्फारतम् ।। बने शकजिदाज्ञया रणमुखे याकर्म रक्षोगप्पा स्तर क्षणदावरक्षितिधुजा युक्तोऽयशको भवेत् । समाश्चि हनुमता परिचिती लद्वामधाक्षीघया तस्वित्रा मरता युतोऽपि न तथा दादकियांया पटु ॥३॥ बन इति । रोगो राक्षरानिवह वाजिदान्दचिनिनोशिश न तु. जाात्र चार। तवम शादाचरक्षितिभुना राक्षसाचभनिन रोचणेन युको- ऽपि साक्षात्सहितोऽपि कर्तुनशोलमों भवेत् । मनुमादि । तदपेक्षया पुनसाम-मया बलिष्ठत्वादिति गाव 1 सभाबनाया हिश् । एव सा अचापि स्प मनीवरक्षित सूता' की पार ९अनुतोऽभव' न पाठ 'मश्न" पति पाठ