पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २२५ सहापिसी हनूमता परिचित प्रति सपती व यथा रामधाक्षीदार तथा दलिना हनूमजनवैन मरुटा पादुभा मुत सादतोऽपि दाक्रियाया बदनाखे पट्ट रामयों न भवेत् । वायुपरिचयापेक्षया त पुनपरिचयसचिरन्मणादेवखादिति • भार । वायुसाहचपिप्यधिक रस पदारेवि परमार्थ । भत्र पूर्वापये रापण राहितया राक्षसगपोन्द्रनिदानास्तरमकरणसामध्यसबन्धेऽपि सभावल्या तदसय याभिधानात्मपन्न सपनगरपाविसपोति । या उत्सवाश्ये वायुसखस मना- चिपो हनूमत्तार वयसबीलदारालणराटदसरन्योरविचौकि । अमोईन मतदातन्तपा मापैसालरिवार । शार्दूलविक्रीडित वृत्तम् । तस्मिन्हनूमदरणिप्रभवे हुताशे शुदि पिधाय पतिमेव समेतुमच्छन् । लंडवरेण रणरेलियुतुहलैन चाहोर्वलादपहता सुरराजदधमी ॥ ६४ 11 तसिन्निति । रणतितहरीन दुकोणासन्मुनि सवरेप राम बाहु, बरानुनपराक्रमादरहता नीता मुरराजमरिचमामाज्यश्रीनिमामंदारपिरामम- न्यनपारविशेष । 'निर्मचागि खरनि यौ' दशमर । म प्रभाव पार पस क्लिा । रामनुत्पादित इखध । हुमक्षानीति हुनेमा कर्मष्यण । शुचि सस्कर विनाय । पापिहरावासपर्कननिताप विशोध्ये खथ । पर्ति निनमारमि- नाग समेनु सगन्तुमच्यदिशाति म । रथ दूरचितारणाचन साची न दिदामिनग्यले धिल्ला परिग्यममारे सहारपरिका ग पुनर्नि नमारमे जिग- गिपति नदिवर्थ । इन्तेई । 'आजीनाम्ल गम । 'यार' इति कवि बन उररालयमा ईनसेच्छाचनमोऽपि न्यौफरतितोमि । एदेन रावणस्य विनिपात बासन हानि रब्बते । वरान्ततिलायतम् ॥ गमयनि- पायामिवाना रिमु विस्तरेण लहापुरी गवणचाहगुप्ताम् । काकरस्यदूतोऽयमुपेत्य चके शतान्तरतस्य मुखप्रदेशाम् ॥ १५ ॥ चाचामिति । इदानीनाव सर। सरबासेपिरामल इसम । बाचा किन्तु रंपा वचपनन । 'विस्तारो विग्रहो यास म २६ादव बिहार ' इलमर । रिम । न हिमपीसष बन कामाता इनूमापखागा रावा. ताम् । हुप्तपेशाभिजय । रापुरीम् । शान्तात्र । अमरिकराणामे उप । 'वृता तो मचिदान्त-दलभर । मुग्यप्रकशा सेन प्रवेट पास्ता पके। बना दनिधनगन्माना छड़ापुरग्धपाट्दधानाना गिफ्न विधाय द्वारा पूर्वपसमाचित- वंशान्यनारा संचामध्ये प्रवेशयानासेलयं । एतेनोत्तानाप्देषा निरापाट- रुचारत सून्यदे। मनुपाळि ॥