पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'चम्पूरामायणम् । पौलस्त्यपात किसमागमजायमान- मेन पुनान इव पानरयायजूक । निपतिताक्षविजयो निजवालवही हत्या पलाशसमिध सुगतिर्वभूव ॥ ६ ॥ पौलस्त्येति । वानरो रनमाने यायको अन्नको । 'इन्याशीरी यायंक' इत्यमर । यनजपदशा यत्' इति यजयकन्ताराप्रत्यय । पहिलो रावण एवं पानकी इमहत्याशिपास्त्रान् दस्य समापनेन सगसा जायमान समयमाननेन । 'चासयोगी च पश्चम ' इति म्यागात्सुभाषितरितमिचर्य । क्लुप जिननोऽधमहो दुरितहष्कृतम्' इत्यमर । धनान व विशोषयभित्र । पापनोदन पुर्वाध होत्यु स्प्रेक्षा। पून शानन् । निपतितासविनयो विरनिताशकुमारनिधन , तेन्द्रियन यश्च सन् । सो रथयात्रयवे पाशके आश्चनिन्दियम्' इति बन्न । निजबारे यो चदि साशनत्तस्मिन् । पल मासमश्चन्तीते गगा | 'परोऽयी परल माचम्' दलभिधानात् । पाशा राक्षसास्त एवं परमसिनिय परामरामधी दुता हुगतिरतिहतगगन शोभनरोप घभूव । अन लिपोप्रेशानुप्राणित सात्रवरू- पालकार । बत्तन्ततिळयारत्तम् ।। लवादा प्यनार्ता रघुपतिदयिता चारणोश विदित्वा सानन्दस्ता मणम्य प्रतिगमनविधी प्राप्य तझ्या नियोगम् । आरहारिष्टशैल निधिमपि पयसा खैरमुत्तीर्य वेगा चके गत्वा महेन्द्र प्लबगदुलपतीन्पूर्णकामाम्हनूमान ॥ ६७॥ हेति । नवादाहेऽपि रघुपति चिता श्वीराम यांनी सीस चारणाचा नभा- राणा गन्धर्षदीनामुक्त्या मनेनानामिपीडिताम् । अन्ष्यामिति यावत् । निहित्या झाला । अतएव रानन्द ससतोपस्ता सीता प्रणम्य नमस्कृन्न प्रतिगमन निधी मविप्रन्या विधाने निधये । "विधिवैिशाने देवेऽपि' इत्यार । ता सीताया नियोगमाहा प्रामातत गरेपशनारितारय परपारस्यपर्वतमास्य पममा निधि समुद्रमपि सैर यथेसम् । अवांतहतमिति यावत् । इत्तीर्योगदान महेन्द्रमवाधिन दिन महेन्दपर्दय गवा हामा प्रवगकुलपतीनगदचाम्यवनरकीविश्वगंधरा-पूर- कामान्सपूर्णमनोस्थाश्च । अनानिषितररायनयोग्य खायस्य सोपेणों, संक्षेप नाम जुन । दुचः विद्यानान-'संपावाभिधाग पत्मक्षेप परिकीर्तिश' इति । सिन्धराग्तम् ।। अथ यश्चाई सैन्याधिपासंमान्य भारतिस्तैरमुगुक स्पवृत्तान्तम. खिलमाथ्यातचान् । अथेति । अथानन्तर मारुतिनमान्यथाई गायोम्प सेन्याविपासाम्बा दादिशेनापतीसमान्च मानमिल्ला । न्याभिपरन्छ । "कय रन ला देवी र'या' भारी पाठ २'ए' इति पास रखनीयान्तति पाठ