पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । २९७ वध मा तर वर्तते' इलादिना पृष्ट रान् । बविलमशेव वत्तान्तमाख्षातवान् । उप- शनादि सीतादर्शनलडादारान्ता निगवार्तामशेपा क्थपानासत्यधं ॥ तदनु पवनतनयचनमुदिता वानरचरूपिनी यूथनाथानुयाता तदर्शनजनितमानन्दमानन्दशरधी दाशरथी मुग्रीवे व सविभज्येव विवक्षितुमहमहमिकयाधावन्ती मध्येसरणि दधिमुखकृतापनं मधुबन हनूमदनुमत्याभिभूय मधुपानसुम्नमनुयभूव । तदन्विति । सदनु तदनन्तर पवनतनरवचनमुदिता हनूमशक्यमतुष्टी वानरवरू- थिनी वपिनैन्यम् । घाथिनी य सम्पन्' इखार । यूधनाधानुयाता जाम्यदादि- यूपाधिपानयाता । तदा ताशंगनागिन सीतादनसमुपजमानदमानन्दपारपात्रानन्द- सागरे । नित्यनिरतिशयान दपरिपूर्ण इव । दासरया भीरामे गुपीप पत्तविभज्य सम्परिकविषय विषदिनु मिनि फटोन्मेवा 1 सीतात्रलोचनबार्ताक्थनेन श्रीरान मुग्री वानन्दयोरतर पीमितुमिचर्य 1 अहमहमिक्या परपराहकारेण । महमहमिका ग्यरवातारण्यवाई। धावन्ती धावनाना । अतिधेगेन प्रपती संगीचर्य । मध्ये सरमा म येसरणि । मार्चगण इत्यर्थ । 'पारेमाश्य पश्या वा' इलयमाभाव । तत्व- नियोगाकारान्तम्ब च अभ्यशुन्दन्न । दधिमुसेन दधिमुग्गल्येन सुधीरमातुरेन ..जानरेष तभवन रक्षण गरूप तयोताम् । 'अब रक्षणे करियर । तथा च रामा- यणम्-'मनमति नहावी रादा दधिमुस कपि 1 भानुल कपिमरयम्प सुमनस्य महान्मन ।' इति । मधुवन नधुनामीवादाननम् 1 मधुप्रचुरत्वामधुवनमिल- चता । हनूमत्रनुमा तूनदारावामिभूपाकम्प मधुचनेन झापानन यमुर तदनुषभूषा नगेट मध्वपिवदिरूप । मधु मधे पुप्पग्गे धोनेऽपि दलमर ॥ बयानवी निरिवरनुकमाद कृताञ्चलिदधिमुग्न एप रोपवान् । वलीमुलाम्मधुभजने शिलीमुखा म्भघानिमान्झटिसि निधारयेदिति ॥ ६८ ॥ अधेति 1 सानन्तर रोपामधुननामान्तातोपघानप चांगनुलो बनपालक- साताभनिगरचितरपुद मन् । प्रार्थनारष्टणमेतत् । गिरिजम् । महोगत- मिल । भाप वरानननवीन् । मिति । भवान्मधुमभने मधुपाने पुष्परसाम्बादे च शिनगमुजानी । “अलिपाणी शिणमुमो इलनर । रपयलधर । इमान्दली- मुलाम्बपीत् । 'कपिलवसालामुगवलीमुना 'रामर सिटिजवसा। निधार- मनियाभ्यात् । इलेवमनबादिति पूर्वय सबम्प । कन्यथा मोमवासन सुपीको दण्ड- विष्यतीति भाव । शेषे प्रथम । युभवस्मयतिरिचान भवन्डन्दम्प दोषत्वाविति । रचिरायतम् । 'चनुपट्टेयति रुचिरा गभरनमा 'इते रक्षणार ।। "पचा 'जनादि नाचिर २६१० रा