पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ चम्पूरामायणम् । अयमप्येनमवोचत् ।। अयमिति । अयमवोऽप्येन दधिमुख प्रत्ययोचतुवान् ।। तत्पकारवाद- दशमुखपुरम ये वीक्षिता मैथिलीति श्रवणमधु नितीर्ण येन धीरेण माघम् । दधिमुख! यदि सोऽय भापते फो निरनया मधु पियतु यथेच्छ वाहिनी वानराणाम् ॥ ६९. शमुखेति । दरामुख्पुरमप्यै लकापुरमध्ये मैथिली घीता नीकिता लषमत अवयमच श्रोनामत येन पौरेण मन्य वित्तीश शाम् । 'विश्वाशन वितरण सर्शन प्रजे पादाम्' इलमर । हे दधिमुख, सौष वीरो भाषते अद्याशावचन बदलि पेन र को वा निरन् याश्चिवारयेत । म कोऽपि निवारयितु शयादिल । 'प्रति लिटचे इंति लिए । सरल्यानरजीवानुभूतमैथलीश्थामधुपदोन्धुपाननिवारण प युक्त सादिति भाव । मतो दानररणा पाहिनी सेना यथेच्छमिडासदस्यम् । 'अपेष्टम् इति वा पाठ । भिवतु । मालिनीवृतन् । ताकि जब तत्राह- तदनु भययससमुपगतदधिमुरावचनयिदितमधुपनकदनपरिगरि तजनपदहिवदर्भनजनितप्रमदभरभरितस्तपनतनयतेन तनुविकृति मतनुत देधिमुखागमननिमित्तसपत्तिम् ॥ तदयिति । तदन्वभवचनानन्तरं भयरशेन भयपारतन्येण समुपगनुस्य रामर- पक्षागतस पविभुषण बचनेन विदित ज्ञान मधुवनस्दन वानरचरमधुवनगेहुलन तेन परियहीत परिसख्यातम् । निक्षितगति याग । यहनहितपर्शन नीतावलो- क्न तनानवेन तदुत्पादितन प्रादरेण सविन भरिव सातगर । भानन्द- परिपूर्ण इलर्य । परत इसर तारकादावादिनन् । प्रमदेखन मदसनशे हर्षे इति प्रसपान्तो निपात । तपनतनय सुपीयतन तम्मिन्समय दधिमुगागमनमेव निमित्त संपत्ति कारणतःगी यस्यान्ता तनुपिति मुनविकारानेनविकारकम्पोलमनरोमा- बलादियाननसनुवाररोन् । मानकनन्नवणालीदान निणीय परमानन्दभरि- मोऽभदिलर्थ ॥ अनन्तर कपिसेनापि निकटवर्तिन्यभूदिलाह- आरयाट्रिमथाक्रा विपिनान्यासाद्य नानाफला- पास्वाद्य प्रतमारचय चदनरापाद्य बाधकमान् । 'योहम्' इति पार 'विवशसगुगत हात पार ३ 'परिगणित हात पार ४'त' हा नाति नाचिन् ५'गपमिनुय'शी पार 'भासाय' इति पाठ ७ मारपोय' दिपक