पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुम्बरकाण्डम् । २१९ थालिङ्गा गुममम्मे मदरशादापूय पुच्छच्छटा ___मारादाविरभूदहंमथमिकापीना कपीना चमू ॥७॥ . भारति । अदि मार्गस्थ पर्वतमाश्याथार । पर्वतारोहणवरोरपाकीटना- भूपलमै । पिपिनान्यरत्यान्त्रासाद्य प्रविश्य । नानापलानि पनराररादिविनियमला- न्यासाय शुरदा । सुतम् । चहिंगतानीलर्ष । आरचष्य यथा । 'त्यपि रघुपूर्वा इत्यादेश । वदनै पदमा विण्डागादिवाशध्वनिप्रकारान् आपाय यादयित्या । तथा इमम् । हमानिस । सम्ममपन्तमम् । मोहनीशापनादिलिताचरणेना- पगतमर्यादमियः । आलिज्यामिन्द मचशान्मधुपानमनितदर्पवशात्पुन्छन्दा राहणार । 'पून्द जाल यहवास जालक पेटवा च्छा' इति परती आभूष चालयिरवा । कर प्रथमोऽह प्रथम इति यस्या कियाया सा अहमयनिका । मयूर - समादित्वात्समास । सा कापस 1 तब पीना पूर्णा। एनपूर्णिका घावमापत्यम् । पपीना बभूर्वनरसेगा । धारात् रामोपै । आगटुरतमीपत्रो' इयार । आविरभूत् । आरतिवर्ष 1 अब पपिस्वाभाध्पेन यावद्धवानाखभावोफिरललार । शक्ति विकसित गृतम् ।। तत कि नाह-- निद्राक्षयावरणितेन समीरपुत्र सौमित्रिनेत्रयुगलेन निपीयमान । चूडामणेि करनले कल्यन्यवन्दे पादारविन्दयुपर्छ भरतानसस ॥ ७१॥ मिति । समीरपुनो हुनुमानिदाक्षयान्निद्राभावात् । बाचनमारा निन्नाहारपोर माव दांत भाव । आरुणिवेग पाटलिन समिनिनेकयुगरेर राणमयनयुग्मेन निपी- समान । अनादरेणावलोमनाम सनिलयं । एतेन श्रीरामापेक्षयापि राणम्य भूपान्हनन्दायमन्मतीक्षणादरोऽविद्यतेति सून्युठे। चूडामणि दीवानी मिशानभूत भिगेरन बरतले कल्यन । श्रीरामादीना प्रभा चक्षुगोंचर स्पानाथा धारयनित्यः । सीता दृष्टा समान्यत इति भयमवचनेच ज्ञापना मिति भार । भरतमवस्य धीरामन्न पादारविन्द इयुरनिदनमासोन नु परम् । अन्ययोत्तरपदप्राधान्ये तर पन्ना- योगात् । तयोगत परदे नमवचार । बसन्ततिरकासम् ॥ सडेशसभूवगवारसास्याक्तिीर्ण विस्तीर्णमवर्याघरेऽपि । 1 आनन्दसिन्धी पृतनासमक्षमक्षमा हल्ला नितरा ममज ।। ७२ ॥ अमेति । अक्षम्य तापमाएमारको हनूमानलेशेनानायासै नैव सन्ते सजाते २ गतागवे यातायाने टाम्या मितीर्णो लिरिती बिस्तीमा पुरुषा- म्तरसरमहासमुनो येन स योकोऽपि । लक्ष्णो रामीपे समाम् । समीपा- "मस्ती' पार