पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० अम्पूरामायणम् । ऽव्ययीमाव । 'अन्ययामाचे परमभूविभ्य इत्यच्प्रत्यय । पुरानाया वानरसेनापा समक्ष पुरत । नितरामवन्तम् । अश्ययादाम्नलाय । आनन्दासिन्यवानन्दधाई मनन मोऽभूत् । इंदृहमहामपिवीरवाहिगीमध्येमेन एव महोषिमा था राष्ट्वा पुनरागतोऽस्मीत्येवभूतभाषणप्रवनमाभाम्पसपनोऽभवमिसमन्दान दतुम्ही शान्त करणोऽभूदिलय । अत एव विरोधाभासो गर । रत्तनुपजाति ॥ . मानीतचूडामणिसनिधानादावि प्रमोदेन रघुबहेन । जानुयुत पंवनात्मजन्मा विज्ञापयामास कृतप्रणाम ||७३॥ यानीतेति । पानीतस्य हनुमताहृतस्य सूझमणे बीतागिरलस सनिवानाला निध्यागो । अवै प्रमोदेन प्रादुर्भूतानन्देन रघूरन रघुनन्दनेन तन स्थिति तान्ने विपयेऽयुत्त पृष्ट पवनात्मजन्मा हगात्पयामी विहितनमस्कार सन् विशारयानास । सीतावलोकनार्ता वयामा सधैं । पूर्वमागमनानन्तरतरीयतर विहितों नमस्कार इदानी शुभवार्ताक्थनपारम्भसतोपातिरेक दिवि पदितव्यम् । इन् घजातन्। विज्ञापन प्रकारमेवाइ- लापुरोपचनसीश्यय राजपुरी मालोक्य निशिचरीगणवाध्यमानाम् । केनापि पालकवशेन सुपर्णलोके पन्दीकृतामिव भुजगमराजकन्पाम् ॥ ७॥ लहेति । अथ विज्ञापनानन्तर मनलाचारे का। 'मनलागन्तरारम्भप्राय सो अथ' इसमर । सदापुरल रावणराजधान्या उपचनीन्युयानधनश्वेशे मशोरुपतिमामभ्य इत्यर्ष । निमिचरीगण्याभ्यनाना रक्षवग्रमीनिवपरितप्यमा नाम् । षत,एवं केनाप्यनिर्वाच्येन पातकपपोन पापानुबन्धन मुपशैलीके गहडलोवे सन्दीकुत्तम कारागार पक्षामस्थ गुलममराजकन्या नागकन्याव स्थिरा राज पत्री जानकीम् । आमेश्यमयलोहितासि । उपमालकार । वसन्तधिलारत्तम् । देव्यास्त्वदीयान्चयकीर्तनेन स्वन्मुद्या च व्यपनीय शोकम् । चातोमभिशानमयीमयाव प्रस्थानुकाम परिपूर्णकाम || ७५ ॥ देव्या इति । वरीयान्वयतिवेन भयो वापसमा समुद्रया भवीयपस भिज्ञानानुलिदिया च देव्या सोदाया शोक विषाद व्यपनीय निरस्य । अा एव परिपूकिन सपूर्णमनोरथ प्रसाशुकाम । पुनरागम्नुमना रान् । 'तु काममनगोरपि' हात धरतो मकारलेप । अमिहानमयीमभिशापाम् । दाद मे चयदि बीए । वाती गानामयाचे यापितवानसिइखलास्यम् ।। १'पयनानल मा पार्ट २ 'सीमति इति पाठ ३ चपाचे दात माझ