पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुन्दरकाण्डम् । प्रभाविप्रमजयन्तकृत्या कचाममिक्षाप्य पने प्रपूसाम् । चिर, रदन्या जनकेन्टापुन्या चूडामणि मेपित पंप तुभ्यम् ७ell ब्रहोति । अनलाभगशादिनन्तस्य दिशेपन भीतस्य जयपस्प जयन्तामरनान "वागरस्य अन्य मनोहेलनपनिया अभ्या ताम् । वने चिमटतविधिने पत्ता समता बसमार याविधानभिज्ञाप्पयामिजान देनोकला। चिर, चिरकाल दिल्या पूर्वानुतापन्नरप्पयगादणि दिमुन्या पाऊन्द्रपुल्या जानाया एपोल मानणे. शिरोज तुम प्रेषित । वायूप गाभिज्ञानव अहिरामिल । यूनगुपनाति । निगमयनि- कियटुना, कि रहुति । बना वारकासारेण फेम् ।नमा । तथापि हिचिटतव्यमवादीष्ट विदत इत्याह- देवस्या प्रतिष्ठासून सूनाशरपालितान् । मुद्रयिया प्रपन्नोऽह तैयामिसानमुद्या ॥ ७ ॥ - इति श्रीविदर्भररणविरचित चम्परामायणे सुन्दरकाण्ड समाप्त । देवेति । है नैव मानिन । प्रतिधार सम्बनिच्छ्न्, कनियागानितर्ष । तिते सनगाहप्रत्यय । नया शोकवारिंशानाशया स्वागमगातीक्षकमा पानि- तान्नलान् । शिवभागवत रत्साग । तथा सीतागा श्वसम्प्राणान सपा मिज्ञान बुद्रया- भिज्ञानम् बाहुलीमूनिमया तवैवामिहानमुश्या मुद्राफलस्येत लिपम्पकम् । मुमिला। निर चेल्लभ । अह प्रपन । आगलोऽस्सी ॥ ही बन परमयोगीन्द्रन्दगानमैन्दरमहामन्याने पराभाभिवन्दितरघुनन्दन- परणारविन्दनायासाइनान्मांडनारम्यतेनासपटतप प्रभाग्यमुनिप्रदायरलैधर- शापिटल्पनहानियोनावगप पसन्मयभूधापारावारपारिडातम्य पतवतारादर- सयापुर्वेदपमुखनिषित विद्यागारमझमावलीमा फोडोपपिडीवर्षम्य दमूनेन गहा- पिवयमेरनाकरन यापन घे देग निरपिताा चम्परामायणचाख्याया साईदानाधिकारमारवाया सम्परफाण्ट समाश ॥ रामचद्वायाचिता रामचन्द्वपदार्पिता । धारया मुन्दरकाण्टस्य पूर्गा मषिकाभिधा । पघानान साय', 'कथा च पिता यति पाठ २'र' रवि पाट अनि फॉर ४ सदनिकान' इनि पाय 'अशोक'