पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ बन्धमायणम् । युद्धकाण्डम् । इत्य निटनिनकवितामभागिता निभान तपमा भोजर न पिबित पक्ष पदासपद्ध चरामायनम पांपूरपितुरन दिएमाला पाण- विश्व युद्धनादौ भित्रानुसारैम रनित । चोर मयेनानी भ्याकियचे 11 11 अब तनवान्को वत्रिकीनिय न्यन निष्पन्यहरिपत्र निकारनाल. विशिशु बरनारानेन्दमोजनठानन्मरणम्प महर निमनाति-- ईटे यत्र याच्यापि बरसा देवी पुरो प्रतते सारखे मद्न्युति सदसि पागलभ्यमुलम्मते । जायन्ते सरल करण अपि नृणा जामति कीठिया चैत मिति सत्र देशिकपदान्मोजे चमोजे नम ॥१॥ दृष्ट इति । पन भिन्देशिसम्माने च याच्या शाप । अलादरेण लिग वन्यनिनि मात्र । मोरिते गति । ममाम् । मनुष्यमा मखेत्यर्थ । एक सर्वन सक्यते । परमा देवी मरवत पुरो पर्वते । उपासना- दिग्पन्न सिंच सब सनिहिता कादोयम् । तया नदनसम् । वार्थकारणार्य- निकष । सारन्य कायेनारमनवम्। बरेलम्यन्य प्र.मवि । ननुया. इस । भन्नुवैति' इति माह मिलन सनोजमा पच्दीलयं । या सुनी।' राजविरामसिर । प्राममय र विद्यालवणवन्मने बिभिः नवति । तया सकल समता अपि काविहारा मिचाच पहिया जायन्त- उध्ययनारिमीलनाभ्यामागविनव तत्पनौवनुमन्ते । शया न्हा क्रीनि सा नारश सागति विलमांत । बम तरदेसिकरदाम्भोजे मुस्चरारमिन्द भोने नगेराजे व भम बनी मग दाउ । सरीता बहुराकान्नामा भनन्दन मटाया मातीलः । तु फोक्त दाहागानमा का कारगाव- साम्। ययस्व करितच कामचन्न खरेदरम्नानिमित्रान किपिने छ बाचकम् । सबांचि चापदानानि मस्साय तुभानन ॥ मालिक रंगशान रथा- अगदिदी लन् । माल सूबने रहना चोहदम् ॥ धागे पात्रकार ज्यवादी रमन्च च । नायझेशनन्दन खान्तन्नो दलम च ।। वर्ष तम्लो वय खम्मी कावावि च । बिहेपोचाटन व मारण पचनम् ॥ परति पक्व नदि सिदिपारेका विनिगाही ।। कपन गापितु वचन खरवचनम् । मानपान च नियकोरथम च । उन्ले- हामनहारनपुरनधनदिमः । सदरणी दरकरपा नगमारा ॥ पाय पाशफल्ममा पिराहवक नै । चरपरिवारमा । चनु पर- - - - -- ___हापून ' मानमेन स्वप्नापागारित मानुरामा कीय अनोपदोलोवाटका मोबन्धनमोल रतन कमापारी- सा पानुन रोइलो कवित्र ' ' जे पार