पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३०३ सातशेतः कविनि प्रतिनिता । धि। अनुमामोडल्या । पार्दूलविहित गृतम् ॥ , मप्रति म्वाहगर पारेटरवि- भोजेन तेन रचितामपि पूरयिष्य- अपीयमापि वचसा इतिमन्युदासम् । न बीडितोऽहमधुना नवरजहार सट्नेन किंतु हदि धार्यत एव तन्नु ॥२॥ मोजेनेति । तेन साधारण हिमारपदनया प्रनिदैन भोजेन ! अपिरनिसदार्थ । रचिता प्रनीलामलाएजारदाराम् 1 रमारमराहनिनादासपटनोजम्भिटक्या- त्वन्तगन्धारामित्वर्य । पात फायन पीयपाल मैन । सन्मानगारपरकिंचनापी- सर्थ । “दिपचनविषयलादिन यस्प्रनय 1 बचा पुरथिम्य रिता करियम- हमधुनामिम्बाले ! अपुल निपातनात्माच मीदिनो लवितो न जद 1 वाय राशियोजनकप, च मदीयास्मिट्रेन पचनेर तपरिपूरणमैति रया न गोऽम्मी । दुत एतादाम तनार्गन्दर न्यम्पति--तु । बाहीवर्ष । तम्त सून कचरत्नहारसौल नूतनमानमहारसमागमेन हार वपति मानो पा -रात एवापयत एन । न तु परिहारत इसर । दुत । ना एव तत्मादेन मायनम्यापि माननारिणहो भविष्यासाठि झाक । अर्थान्तरन्यासोश्वार । वसन्ततिस्वाहत्तम् ।। एनिजामपारसका मुरारदाना चिकरितमाद- मुद्रामुद्रितजीविता जनकला मोहाकुलं गंधर्व चूडारतविलोकनेन सचिर निध्याय मिध्याय च । भारेमे हदि रक्ष्मण लयितु पौरम्त्यविधसने धीर पूरयितु कथा च विमलामेकेन काण्डेन स ॥३॥ मुद्रेति । न श्रीरामाभिज्ञानमुकिया छविध पापित जीवित पलस्ता जनाता जाननीम् । राधा उडारजकिकनी चूडामणिदर्शनेन मोराहुल मोह- पहल राणा प भिरमक परन् । अत्यविच योगे निदीया । निया नेतरा माया । मनम्पनुपात्रेलर्थ । निन्दानाम् ति पदोनिपूर्वान्मोत्वचादेश । समा रियाय वा च । गिनि निष्कान दरभवम्' इलामर । एकाच बनाना याचा राघव टेदि यामममम्बयामासापान कार 1 धीरो परमाती 'स प्रनिको रमणं सौमिरिकेन कापडे। बाणेन । 'बापोऽत्री दाहायर्ववर्ग:वत रवारपु' इसकर । परस्त्यविध्वमन रापबहार कयितु का हदि प्रारम उप- परमे। मनशि friदिशानिय । सबा धीरो निद्वारा रश्मों मगनमा कविरेचन वडेन गुवाण्टेन विना निष्करा का पवनहरमपोशार पान किन पति पार - - -


- -- -