पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०४ चम्पूरामायणम् । पूरविण ददि पारेमे मनस्युपमान्तवान् । भन रामलानगयोरभयोरपि । पेपनपतंगोचर नेपालकार । 'प्रतापत्तोभयगतमुक्त पैच्छन्दमाजसापर्यन् केपोडस लित्य साधाय कान्त्यै ।। इति रक्षणार । गालीगीवित उपन् । या पूरयितु गरेश हायुक्तम् । साति तामैव क्या प्रस्तावि- आनन्दमन्थरममन्तरमाञ्जनेया हाकर्ण्य वृत्तिमनघा जनकात्मजाया । दृष्टिदेशासवरुपा परायमाणा बाणासनोपरि दधे प्रमुणा धूणाम् ॥ ४॥ आनन्दति । अनन्तर राहामापभिज्ञानप्रदर्शनानन्तरमानन्देन भन्थर निर्नर क्य मा आनन्दपरिपूरितमिल्पर्थ । अाजनवादालनातबगदगमा । 'गारयादोपयोग प्रसादानत्वात्पश्चनी। अनुभा निर्युन शनालयाचा पुति म जीरन रा । 'पत्ति पतनभीषने पल्पगर । आरण्ये श्रुत्वा । रघूमा प्रभुणा धीरामेश दशानने रापचे रपी रेषेण पस्पायमा यौनसमायािणार नारेगार कार्युगोपरि दधे निचिक्षिपे । महावीर खाभाब्याटरासनावलेउनसशयन सुपीवादियो क्षेत्रयानासनगरमाजापपामाव्यत्र । कान्दतिलकाम् । अब मुश्रीषोऽपि दशनीयकृषितराप्रबाबलोकनद्विगुणितरणो. साह साहाय्यसमयमनुपालयनन्धुमित्र सिन्धुमबधार्य प्रार्थमाण- योदगाधमतिरधिभिकूटमा लड्वानधिगन्तुमझदामुदनरनी- छप्रमुखमध्यखिलानीक सननीनहत् ॥ अथेति । क्यानन्तर समानापि पानी नुमितख रापस्यायनोमने विगु- गितो हिरारत्तो रणोत्सारी रपयको पस स तथोछ । 'नोत्तरेषु काप स्थया- परम उपमाह' इति क्षणम् । सहायस्य नाष राहाव्य सायरमें। माणगादि- स्वाट्यम् । म्य रामय सविदमपि । सीताप्रत्युपरन्ध्यान्तर तपशारिण चरिंग सही पुनस्वागानेन्यागी पूर्वहितप्रतिक्षामत्यर्थे । 'साया शपणाचारकालांस- अनामपिद' हवनर । अनुपालयनवर्तमान । अगरगतिगंभीरमतिमैडीर- वादग्ध पनिय विश्वमा । राथा सुर्तरा नेचिलो । 'पुरूषान्स महि कूप' माझमर । अधिरुन बिधमान या साम् । निनाचल रमापर्दिनी विपथ । लङ्का- मचिगन्तुम सदननीय प्रनुला प्रधागा यरू तायोमम् । अखिलमय नीम बानरसैम्यम् । 'अनी र मैन्ये हाही विश्व । तमनीपष्टत्सनायामास । नहनेगी चापपाहतोऽभ्यासादरीपय ॥ -- -- - - - - गुणीहाले पारसायकमनाङमन कति पाठ श्रावनसम्मति' पति पार ४'शिवाम् पाठ ५ वरमसानीपम्' शशि पाई समनीनर हात पाठ - -