पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुसकाण्डम् । ३०५ , यारिदादपि च रामनामत. पूरिता पुनरपाङ्गधारया। । तरक्षण प्रति चचाल दक्षिण चाहिनीशमखिलापि वाहिनी ॥५॥ 1 दारिदादिति । रामनामतो रामाभिपानान् । तपादिबध । वरिदाबादा- देवपाशापारया क्याटाविया तयैव धारया पुनर्भूयोधपि पूरैला मनीचताप्या- पित्त च अक्षिण कसापि पाहिनी वानरसेना सेब बाहिनी नई। सेनानोश्च वाहिनी' इति वयाती। तुपण तलिने अणे दक्षिण दाहिनीश प्रति दक्षिण- समुइनुदिव शानियगुणधुक्तसेनानायक चेति गम्यसे । चचाल प्रतये । आपसी समलवस्तुवर्तिसावयवरपक्रम ॥ तक्षणे समचलितमासमुदये कुमुदामोडकारिणि भरभाधिकाम- सादशीले नीलेन्दीवरानन्दिनि दशानन दिशाक्रमणव्यप्रतेजसि समा- रूदतारानन्दनलक्ष्मणानुगते सरयमुद्यसानुमन्तमिव इभूमन्समधि- रोहति निशाचरतिमिरबारणनिस्सन्ट्रे रामवन्दे समन्सत फन्दलि- तबहुलहरिजालकोलाहरभरितहरिदन्तरो निरन्तरारकन्दितनिफटका- तारावलिबली मुखरलमहाघि ससंन्नममुदम्भत । तक्षण इति । तत्मिक्षपणे । सवाल इल) । म नुल्य अहित प्रवन कावरानुदयो बाम्बवादिभरगण, अन्यत्र नगण्दल यरूप दरिनन् । 'मान्ठ- भरभरक', 'मक्षनमक्ष भ सारा ने चामर । अनुदल मुदवान पपिसेना- पतेगमोद तोपम, अन्यत्र जोहान ग्रेतीति बुच्दामोदकागि । 'कुमुद करने रचपजे कुमुद पौ' इति विद्य । कारने शरभारपीनापटावधिवप्रमादशीलेश्व न्तानुप्रतापरे, भन्या घरावालार-वकृणनिशेपत्य घटनएस मा शोभा तस्य। अध्यविकादमीले विनिमलबभावे । बीहेन्दीवारय मानायव । अपया मीर इन्दीवरमिव दानन्दिनि तहपरितोषशरिणि, अपनीलोत्पलीयासमागणे । भील कपीशेऽदिमेदेणे नाति निपु' इति नापपरमवाला। दसाननमगा- कमणे रावपादिगएपन्दने व्यग्र चल देन प्रलापो या दस्मिन् , अन्दन दा- सुरया(नान्यानमानि मुमानि यामा ताल दिशानाम् । वारिअन्दानानि । आश्मा थापरणे व्यय वेगवत्तेपो ज्योयन स्थिन् । 'तेजोऽनड़े प्रभाव ज्योतिष्यावपि रेननि' इति जयन्ती । रामान्द समाधिािलारानन्दनीडादो मेन तेन एश्मन हासिनिम्ना अमुपते नुसते, अन्यन रामान्दा प्रतिदिन माग विद्यामनिकनानामयिभिता याकारा अविवादिनापन्नागिता नन्दपक्षीति सोम चासा एपमणानुगतो लानेनानुमतच स्मिन् । 'दसम्मा' इति दीपवानुजा- देनाकासमास 1 निशाचरा समकादिवनियांच, अन्यत्र रावरान्धवाराणि वा


"तन कमेन' पनि पाठ ३ सपभुनधि पति पाठ ४'मरमसम्' इति पाठ ५'रण' इति पाऊँ ३' समुदाने दति पाठ