पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ चम्पूरामायणम् । पारणे विश्वसने निज़रे जगत्कै । सगश्चन्द्र दवेत्युपर्मितसमास ।. . मिवेति स्पोपमालितान् । तसिन् । उदयानुमन्तमुदानित हनूमन्त ३९५ सषरमाधरोहयधितिष्पति राति समन्तत सर्वन इन्दलित स पन्नो बहलो भूमिटर यो एरिजालकोलाहलो वानरस कलकलो घुमघुमन्वनिष तेन भरितानि " हरदन्तराणि यस्य स तबोक । निरन्तर नीरन्भमा दता आवान्ता गिफरकान्त शवलि सनीपारष्यथेणियेन स तोच. । समानमैतन् । वन्दीमुषक्लमहाम्युधिनिसे नासनद्र इत्युपगतसमास । ससभ्रम साटोएम् । उपजुम्भशोवृम्भितोऽभूत् । कर भाधिवप्रसादका रिदमणानुनो' इत्यन व शन्दप । पता शब्दगेऐन २षा पावभासेऽपि जनुकावदेवान्दम्प प्रतीते । अपनायवेप । एकनामावलम्बिपत- इयनदमिन्नपदेनाथैद्रयप्रतापरेतत्सीयमुनमा ॥ उनासकासरमुश्चितपश्चम विस्तहस्ति विशरारचमूरुयूथम् । आलोललोचनतरनकुमशाय- मासीवसीम विपिन फपिनर्मघोष ॥६॥ उन्नालेति । असान निमर्यादम्। अतिलिपुलमिलयं । 'सीमने शियामम इसमर । निपिनमरणयमू । न । स्पीनर ननाघोषन कामोत्मय बिडोद्धोप, 'कौडा होला म नमै च' इत्यमर । दाया भयविधान कारारा बनमाईया' मसिकायोत्तम् । सनायो महिपो वापिकासर सरिभा' इस्लगर । प्रदक्षिता पवान्ता पचवमा विद्या बाजाशोकन् । सिंहो गृगेन्द्र पवाय' इमर । चिजना विगीता खिनो गना यस्मिानाचम् 1 विय: शरारणा म्शनादिदि- सन्दूमशरूणा मृगाणा च धूमा बिद्दा बस्तितालोपाम् । 'शरारपाली हिंस' इसमर । भालौला साध्वमादिशेला लोचनतरक्षा रशिपरम्परा येपा ते पुरनशाना टरिणशिणवी बलिस्तायोज चासीर । सतविलायतम् । सैन्येस्ततो रघुपति सरितां निवेश घेशन्तयन्चिरलयन्यिपिनान्तराणि । आरह शैलमपि सामसहानात मन्दानिलेकानिलय मलय अगाम || || सैन्यैरिति । रातो नमघोषानन्तर रघुावि सैन्यैवानरसेवानि सारता नीना निवेश विचास्मान्दम् । निदेश पिरोहाहविन्याचा मतित' इति विश्व ।' वेशनाय वशन्त अघन् । सेनासमशेदपराररात्रि पूर्वनिमय । 'वेशा पल्पन खाल्पसर' इलामर 1 चमाशब्दाचत्तरोतीनि यताद शरेश । तथा विषि नान्तणि गानान्तरालानि विरलपाँवरलानि कुर्वन् । वानरसेनासादोपपाटीविपरित- १ 'समगनि ठम्ही पाउ