पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खुखकाण्डम् । ३०७ तर गपापणतया हुगमनानि कुर्दविवर्ष । पूर्ववत्प्र य । सान सदार पनप्य. सयो मिरहिणा दुप्पराहो पातो याम्मा मील मागसबद पर्वतमारा दो मन्दानिल • रनिलय मन्दमन्यवाहपनि हदन मग्थ्य मलयारस शैल जगाम । उत्त पूर्ववत् ॥ 1 गत्वा समस्तमा सौमित्रिमिदमयादीत् ।। गत्वैति । रामनन गददपर्वत गवा मौमिति अधील पश्यमापकार पचनम- वादीनुसावान् । बरे कि "तिचि बुद्धि परन्तपदेषु' इति चाड ॥ . उसपारमेदार-- अमी तटसमीपनिर्झरतरहरिदत्पयो- जडीकृतपरीरभूरहकुटीरसंसारिणा । मनो विधुरपन्ति में मलयमेखलामेडुरा दुरासदयन प्रिमियतमारता मारता ॥८॥ जमी इति । तहसमापेर सानुप्रयोग के निर्सग अपार । 'प्रवाही निय जर दसनर । तेया तरजेभ्यो रिटि स्परडू पयोनिरम्बुमिनडीइतानि . शिशिरीलानि । मीन विशिरो जष्ट' इलगर 1 अभूताझा विप्रलय । १ सयाभूवारी यानि पटीग्भूदायन्दनतन्च एसइटी गृहानि तेन एसारियो पतापग्थानशीला । साचनीन्ये गिनि । मलपमेयरान मस्यौलनितम्बप्रदेशेषु ' मैदरा सान्द्र । मपला भावये सालाना नितम्बो' इति विश्व । पुरानदा- म्पुरोमफया राहानि वनप्रियनियतयाना लोरिलानाना स्तानि तिने या दयोस । 'बनविय परभत पोषिल पिर इयपि इसमर 1 अनी पार्तमाना मारता अनिला में ना मनो विचरयनिा विसदन्ति । दिवतीनुबन्तीवर्ष । बमका- नुभयो चमष्टि । पृथ्वीचनम् ॥ इस्यालपाझरणमेष निरवेल सैल महेन्द्रमधिगत्य महीमहेन्द्रः। आरतमुद्रितलियाम्ययभूपतीना मक्षयातिनिधिमम्मुनिधि ददर्श ॥२॥ इतीति । इत्युतप्रकारे करण दीनमालपम्पाहरन् । एप महीमहन्द्रो भवे- पेन्द्र धीरामो निश्शवल्मावृतममुद्रफूलम् । बल्ब ते च जम्धेला मालविका- रको 'इनिश्चि । हे द्रौस मनश्यकुलपर्वतरिशेषम् । 'महेन्मो मल्य तता किमारक्षपर्वत । मिच्न पारिवानख समते कुलपर्दता ।' इन विष्णुधरापम- चना । एतेन पूर्योपारू पारयोरपि पुलपर्वतनिपावमवगन्तव्यम् । मधिगल प्राप्य। आरजेलमुदित चिहितम् । प्रतिद्धनित थान। वादावोससा अर' इनगर । अध्यपनीना सनादिनि उलभूनाम् । क्षेनु बाबा 'चामा पति पार २'अदिगम्य' इसे पाः