पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ चम्पूरामायणम् । क्षय । क्षयजग्यो शम्यार्थ' इवि निपात । रातो नमसमास । तीति निधि यशोनिधानमिच स्थिरमित्युत्नेश । अम्बुनिधि समुद्र ददर्श । अनापर्ने नमुन रोपणापमालमार । रा मोजोस्प्रेक्षया समृज्यते 1 वसन्ततिलकाहत्तम् ।। रहा च तमद्भुतामकारमाना रामस्तदिदमावर॥ पष्लेति । तमम्युनिभि दृष्ट्वा गातारटगना भावविष्वदप सन् रामस्तविक पचनमाचप्यायोचत् । तनगरमेवाइ-- द्रष्टु नालममाघता फणिपति सीमान्तरेखा दिशो द्वीपा सकतमण्डलानि तदय दूरे गिय पारिधि । येषामेप सुखादयानि नसरयनाथषा पूरित- सेपा न कुलभूभुजामवितस्थेसे महिने नम ॥१०॥ दृष्टुमिति । (रामीच, उहोलोवेष्टित चवलतरवैटित कहनांना नीना बग्भ पति रामनसा द्रष्टु मेशिनुमति । यद्यम्मात्कारयान) फपिपनि पाता एडहरयाचीति भैष । अगाधतानतलमर्शदाम् । गम्मी मित्यर्थ । 'मगधगतल स्पर्श' इत्यमर । प्रष्ट नाल न पर्याप्त । पर्याप्तवचनेप्वामर्थेषु तुमुन्द । दिश सीमा मारेग मर्यादावरानभूप्रदेश । तिस्ताना समुहा सेकशिनि सिक्तामानि । 'रोकर तिमतामयम्' इत्यमर । सिक्वाशराभ्या 7 इवण्प्रदाय । तेषा मण्डलानि येयो दीपा सिरादयो ह्रीपविशेषः । तस्मात्कारणादन बामपिनिशदूरे। वर्तत पशिष अविर्षाच्य इसी । अत एप पारिधिया ने कुलभभुजामस्मल्ललगत- पर्वराजन्यानाम् । रागरमगाराप्यनेल्यध । नखरै मुग्लादनायासेनाखान्यवकारित । सगतेडर। "भावमा ' इघि चिण । अथानन्तर येन था। समापु भभुजा भागीरयेनदेन । परित आयायित । 'गका सागरपूरणा' इति परामपंचनातस्याय कापिलानलदग्भसगरतनपसरार्पणा नारसन्नपूनमनेनाभीसत्यादिति भाव । तेषा नागभूभुजा रागरकगारभगीरपप्रभुलरमदचत्र भूपतीनामविदत्तस्थेने प्रतिहतम्यांच। नान्तयाविन इत्यर्थ । स्थिरशब्दम्य दादिपाशात् वरदादिभ्य पन् च' इति पारादिमानिन् । नियस्विर-' इत्यादिना म्यादेश । महिने माहात्म्याप नमो ननसार । 'नया साधि--' इत्यादिना चतुभा । शार्दूलविक्रीडिन वृतम् ॥ अथ इरीन्द्रोऽपि महेन्द्रोपान्तकान्तारशोमिनि लोभनीयमलयजा तानिले वेलोपवनदेशे रघुपोनिदेशेन निवेशयामास यलमखितम् ॥ मथेति । अथानन्तर रीन्द्र सुनीवोऽपि मद्दे स्पोपा ताम्तारेश निवार- प्येन शोभत इनि योउ । लोभनांना मनोधारणस्तै मप्रजातानिला यगिस्त- - -- --- र गवामिलनान्निारनाभायोल भादशेपु मूर नोपरभ्यो पालानिः शति पाठ ३ 'नमो दारनिदान पनि पार - --