पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० चम्पूरामायणम्। रद्द इति । तदान तस्मिन्समये रजनीचरेन्द्रो रावणो रह एपचे। माइ चादव रहति तय वादिति भाव । 'रस्नोपाशु चालिस ल्यमर । प्रहस्टनु ख्यान् प्रहलपमुसल्मानिय । इद यमाण पचननारभाप उवाच । भाषणप्रकार मेवाह-इमिति । इदमैतन् । जातक्या भपरित्यागल्पमित्यर्थ । तुशब्दो नधारणाघर । मे मम धात्तिमामिलरित यो युष्माकनीक्षितम् । दुष्पाभि असतो मित्यर्थे । 'मतिबुद्धि-' इलादिना योगाने कपलय । 'क्तस्य च मे माने इति पटा। भत नोडस्लाम यस परिजने प्रसन्न उचित वुक दातु रम्यग्मिचार्य क्थयन्त्रित्यर्थे । उपेन्दवनातम् ।। जमी च पुनराशयशा ध्यज्ञापयन् ॥ ममी चेति । आशन जानक्या अपरिलागल्प ररवणाभिपाय जानता भाशयत । एतेनतेपामच्चि भाषचत्यरत्वमेव, तु नीतिशाखाबोधनप्रति तात्पर्य मिति सून्त । अ. 'आतोऽनएमग ' इति कमत्यय । भत एवा भगवान्मालायन -गारादनुपसगांकमंत्रिपदाल्को भवति विप्रतिपयन' इति चार्तिक न्यात्याने भारतारणाशम्पमुदाहल अर्घत्वगमयनाइ । लागी पहस्तापित्रिण मन शब्दो वाक्याल्यार । न्यज्ञापयन बिज्ञापयामाम् ॥ बिनापनप्रकारमेवाह- देघा जीयत्नु भवाजापरेप्चनुचरेषु परमस्मासु फरमाध्यमेषचादे दुरबापोरभुजपक्षरानीता सीता जातु न जातु नाथ इत्यभिदधानेपु । देवेसि ] हेय राना ! 'देव मुरे घने राहेि' इति निश्च । नइदाज्ञापरे युष्मचिदेशागतापरेजस्लाम माइलो गर्नुचरेषु । महावीरेशध्वसधैं । पर मीनट प्राणपराया मानेषु राम। समापवाद सीताहरणारोप । क्यार तो देती । भवेदिति शेप । ग को पीच । 'अपक्षपनि दपरीवादावादश्त इजमर । चन्नो नाय स्वामी । भानिल शग । दुरवापेन परेषा द्याशाऐगारभुन- पचरेष महामुअमटरैनानीलामपहला सीताम् । जानु वदाचिदपि । महालटे उपीलर्थ । न जानु नसतु । 'गृहीत न पतलने' इति श्रनादिति भाव । माशिषो रोटि शो प्रधम । इलेवममिधानेषु यदल्यु रामु॥ तेती रम्मोपहितहराइसमयएमम्मोजभर चैतदुपालम्भाक्षर यमावेदयन्तमग्नजन्मानमसमानविनयविशानभूषणो निभीषण सरी- पमिदमवादीत् ॥ १ विनापरामान 'इजि पार २५र बगान' इति पाठ गवापों इचि पाई भारमारर 'अधानेप' शते पचा 'तन पनि नालिचि पठाचारसम पर नोनसंभवशायम रायनानेया बुज्य बना पम्तन समानपन्पिनर" इति पाऊँ