पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३११ तत इति। ततन्नदनार रम्भापाहतो रम्भानेववनो गल्लूबराभिहितशापो हासभा समोहरणं नवीधरविरचितशाप । ततो द्वन्द 'सयों द्वन्दो विभा- पधारनी' इति एकरून । या रम्भौरहितो रमापालेबर चारपुष सभव पारन यस्य दाम् । यदन्यनारयणे नूधी रवाया भविष्यतीते मानि- बाधनमलसरशापम्, नएब शादेसको भविष्यतीति नहीधरसार सर्व । ट्याम्भोभवशाम पुझिकम्बलारयाप्टसेनिन्जयाम तस्या सीताया उपाल महामाराध सभोवपातिचित्रमावेदपमा प्रस्तादिभ्य क्यान्दामपजमान ज्येषातर रावणम् । विक्यों महमु प्रदौसान, विज्ञान दामनन्धनिदेन । असमाने साधारणे यविक्षाने एम भूपणः यया योक्तो विभीपा सगेप सानप या राधेद क्य- माप्रार, बदनवादीदुपाय 1 अम्भोजभवनाप धोपमाय-अथ मनुपितो देवो मामिदवास्यनमधय । यद्य प्रकृते बामन्या बाजारी गरे पनि यदा हे शतधा र भविष्यात न सुरुच ॥ इला राय मागम्य गीत प्रसममन साम् । भारोपये पक्षातीला वैदेही चपन सम ५ इति । विभीषणोक्तासम्मेवार -प्रहहेत्यादिदर्भि- अहह विधिनियोगादय मतचरेन्द्र स्वमसि पराल दुर्निचारानुराम'। भरवशिखायामामिपमासमोश- दुविरलकनजिहाघापक केसरीव ॥ १३ ॥ महटेति । अहेति सेझे। अहरेखानुस सैदे' इलमर । हे नकवरम्ह राणछे घर, संगझनी लविधिनियोमावशाखापरदारे पिारी निवारपिनुमा- कयोऽनुयन आसक्तिर्षम्य स तमोतोऽसि । परदारानुपक्त मरापातस्पेन शाखानेपि- पत्करती विनिपात एरन थेव झाने भाव । स्थानम् । बरपाया रकपणोया यत्र- सिसा नदिमागपाम् । 'इने या पनवौ च दनी दल इतीप्यते इति पाचन । बनियमानमोरागारपिग्टनतिर 'आमिरवाधिया माहामा सामोपनि' इति वा । सविस घहुल या सत्रा हनम् । बभनाऽविरल गिरल सुपात नहितम, तह भगदीवपिरला बली । जिंदाचापल परानेन्द्रियमितृष्णा यस्य न नपरोक । विमान्य दिम' इति सदाच । चोरी सिंह ने गुपमा । सा च अन्तिगरलेन राकीर्यते । दमिचाहाखादगम्य परिणो कारणी था सादयेव तरपीस मिनित्तम् ॥ साकार्य किनरमुखाइनो स्वरशे काफुत्स्थदारएरणोपंगट पटरम् । हाहेति मी दिसइश करयोगन दृष्टौ श्रुतीपि फर पिदधातु धातु ॥ १४ ॥ भाषायति । अनसे निर्गुरे खवशे किनापने कामदारहरणोपगत धौरान र उपनन' इति पारदधान कर विभानु ' "ति पाह