पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ चम्पूरामायणम् । बगगाांपहरणचप्राप्तम् । राशीन तया तसा अपतत्वादिति भार । लप- बादम् । 'बल्सोझरपगाइयो' इतर । किनरराषादिनरमपनात् । 'भारयातो- पयोग इसापानगापः पञ्चमी । आर्य चला। हारेति प्रकृते रिपादातिशयद्योतरी रिसोडस शब्द । 'हा नपादशुगतिपु दरामर । इदुत्वाचे शेष । मौलिताश लाग्न जनितनेदातिरैमानिनितालमा अनुमगन्तामसिद्ध फरयोयुग हमयुग की । अष्ट्रानपि । तन्य चतुर्मुखनादरामयारा इलार्ध । शुती बोजाणि नर पिधानु अच्छादयतु । योरपाजारनेऽपा जानाभादनिप्पनेलर्थ । तब होणने षर्माच्छादनमानश्यकलादिर्शन भाव । स्वगृरेन बूटस्थस्थापि भगी महात्मन समान जगात । अतो दुर्गवितमिति तात्पनम् । 'अपिधानतिरोधानपि- बानाउदनानि च इलमर । अनौक्तव्यवहारास्वन्धेऽगि तय भोचरतिशयोधि । वन ततिलकाम् ॥ पश्येदानीमुदधिपरिस्यापालिता कुत्र लका चाचातीत कनु वनचराहागतो अर्विपाक । कर्तुं नक्तचरपरिभवं कापि मायेति शाके जाता सीता धरणितनया जानफी मैथिलीति ॥१५॥ पश्येति । इशनीममुना पल्यानीमन । ति पलामीला आर-दाधिनत्र परिक्षा सयेन पालिता गुगा । दुम्नवेशेख । 'लेषतु पारेखा' इत्यमर । रमा इन । पाचाग्रीती पो मनचरानरमानरादापत चयो झुर्यिपालो बगभगा समारादिरामस.यकोभागृहहाहादिरण शुरवस्था व गु कुा । बैतदाश्चर्य मिरार्थ । अत नकाचरपरिमारायसविधान तू सप्यानिनन्या पाया किचिनशक्ति रेव सीता घर गितना गाकी हानि नामाभिलालशिता राशील । त. शादुर्भनति शरेयामि । न्यमा समाविरति समषिपौति भाव । 'मन्चे शंदे. नु। ननम् इश्युप्रेक्षालगर । म दानाम् ।। निगम-ही- किंबहुना, न गणयसि यदि व वानर यानरबा ननु परिचितचीयजिराभूशातचीया । न कलपसि यदि त्व नग्दिशाप च धातु चरमपि नरवज दुर्जयो देवयोग ॥१६॥ कि रहनेति । मताप्रीत । नेति । लंग' सवनर पिम् । वानर मानप वा । ग गणयसि यदि न दरवायसें चेत् । तुपायावती महान्य किरन्नानमिति न समीक्गेपि चैदित्य । तह जिष्णुभ शरपुले वान्। "बिष्णु बाके धनजये' इति निघण्ट्स । साना पौर्य सौ परिचितचीया ननु । पूर्व स्वानुमत्परानमा सल एच वालदलयनिवदापात, अन्येन वाबस्त्रसाद २'मादेयं पति पाउ