पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । राक्षस । दानि । मनु 'एनाम पिता अब यश्च विद्या सन्छति । यही पितरो देश मधेदन कारणम् ।।' इति, 'जनिता भोपनेता न पच विद्या प्रश्न महति । अत्रदाता भयनाला पञ्चेते पितर स्मृतः ॥ इखि ग्योरचातृत्वेन पितृशाम्य भापयापि सानाग रारण परिस्टार रामरानीपगागमन विमीषणस्य विरचमिति चेन सहान् । लिहिवल्रानगुणाचादिन्दितम्य निदेवणान् । आमाहान्द्रियाणा नर पर नुमति । खाद्युपतनहेलना राव परिपूर्णत्वात् 'न पतिते सर सब्यबहारचे वियते पनि परितस्य परित्यागाग्मेवानान्, 'गुरोरष्यन्तिस्य कार्यसर्थमजानन । उत्ताध प्रतिपन्नम्म परित्यायो विधीयते ॥ दनादिना अपराहतस्प गुरोरपि परि त्यागअवाश्च व दोष इवर मनिप्रपश्चन ।। 'एवमानये' इमुक्तम् , तमनरमेगाह-- पोलस्त्यमग्रजनुप परप बदन्त सत्यज्य चाचवजन च विभीपणोऽहम् । राम विराममिद ब्रिद्धिपतामवाए- मापनदैन्यदरण शरण ममैति ।। १७ ।। पौलस्त्यमिति । महानवमग्रज मानम् । ज्येष्ठधातरगिल । अनुजनन जम्मानि' इल्मर । एतेन सस्य रावणसरन्धेन दोपवत्वमुक्त भवति । अनेन 'माय नेव सिध्यन्ति सपाना बहुमतया । इंदि या गर्वशालिश्च सच नागर सुन्धये ।।' इस्युमणार्पण्यरूपमा तदशितम् । परुष वदन्तमश्नुदभाषणरित भारत्य पुरस्त्यशोद्धव रावण च । एजेन मालपनत्त्वेऽपि पुरवणा- पापाचारतका परिदायत्व सूयते । तथा माधवनन पुनमिनकल्लादिनन्नवर्ग च गलज्य लकला । एतेन पानि यनिरसनरूपमा प्रदशितम् । भीषमा- स्मोऽहम् । एत उरोलव राहित्येनं तेषा विधायोत्पादनार्थ सगानसपीसगविल्य- चम्तव्यम् । विद्विशणाम् । विरमयतीति विराम दिनाशकम् । इनिजा- निएपरिपालनसममिती । आपश्चाना शापनसनिपीडिताना म्यहरण दुर्गतिनि- राराकम् । मुरनवीय गरिमना सषा मिना समाधवलगिस । रमताति राम नानब उसलमान र मम शरण रक्षकमिति । मलेति शेप । शरण रहारचिनो 'इत्यमर । भेलार प्राप्तवम् । रक्षिलगुस्लान इति या अवय मनि । रा विश्वातो भवेकडे सर्वदुः कृतनाशकम् ॥' अत्युतविचारारुपकली प्रदशितम् । वा -'आनुकून्यस्म सरंप प्रातिकूयस्य पर्जनम् । शिष्यतीति विधासो गोविवरण तथा । आमभिनेपापथ्ये पद्विधा दारणागति ॥'इस मगर पहासोका सचायोगका दारणागति प्रदर्शितेति इपच्यम् । ननु इवाइवलस्य राशी राममहस्योक्तगुणसपनत्वेन पख विमीषणन क्षमफमिति पेत. 'चालो- मि' नापम तन्यो गनुष्य इति भूपत्ति । महत्वी देवता ग्रेपा नररूपेण तिष्ठति ।। मारपि चरते पान्य नासूरो चिन्दवे बलन् । गादेवायो ददायन नाविष्णु भि- र'चर तम् ते पाठ