पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम्। २१५ वीपनि ॥ सादियचन पविष्यरूपचापगमेन 'नया एयभूमतरानो मा सादि- नूमाननाामस जमादिभ्योऽधिशान्येनावगतनाव 'परमापगतम्पापि पर्ने मम विविन ॥या या मे डायते बुद्धिमा ये-जायनेषु च । गा मा कमातिधार्मष्टात -समच पालय ॥ इन्दि प्राधिनेन नगा 'पमिस्व सदा घाम तब चतनिधि ने दावरलेन च राम सम्लनद्रामस्वाकुवशेऽजीण परमधमाप परम- पुटर भीमनारायण शाबा तोफवानिति रा रमणीयम् । चमन्ततिलपरत्तम । अनन्तरमतिकरण समीरयन्तं समीरभुवा च सनयमिन विनापित निशाचरपतैरनुन निशाम्प तदारमनाय किं कारणमिति शकापरयो निवेदयति हरीशे दाशरथिरतिदयमानमानस सयमानो मधुर- मिदमैवादीत् । अनन्तरमिति । अनन्तरमविहिनलदिन्यचुत बधा तथा समीरसन्नम् । 'सबलोरदारमाय रामवाय मशनने । न्यवेदयत मा क्षिन धिमीषानुपस्थितम् ॥' सुनि मारामित्व । 'वाचा धमनवामुहि इदि म्यायेनारे शेन भवता महानुप धार प्रापपतीवि निसातमिति भार । ाथा रानीरभुवा हनूमता च सप्तव्यमि- शम् । तापनेशनये मयाय दृग्ने घर्मियोऽत्मपक्षपातेनोपकारमैवावरितघानिवा- दिसत्यनिहारहितमिर । विज्ञापित निवदत्तम् । निशाचरपतेखन विभीषण निशान हटा । 'शमी पाने' इवन सनो दर्शनाध आमच्या इमादेशानाय । तम्य विकावरफ्तेहगमनाय । आगमनस्यत्ययं । कि कारण को हेतु 1 इतीत्व गहापरवशे रित नपरे । 'शक्षा वितमयो' इति विच । इरीशै मुभाचे निवेदयति रावणावरतोऽव विभाषण शरणार्थिया रूपात इति विज्ञापितवांत राति दाशरपिशीरपनोऽतिदयमान निरवधिपतु सपरणेन्छातापरवाहप्रामापयमान मानत यस स तोस । त्या सापमान 1 "रिनतपूर्वामिभाना म् राघर' इति बचना ना छत्रू रावणलदाज महब शरणागतवत्सटोच एजेति वा । दारणागत चेयो हावा भवन पुनमिजेदन किमर्थ रणागतिरक्षपीक्षिय मम निकट इनि गम्दहारा पूर्वाण इवयं । मधुर सवैया श्रवयानन्दसम् । इद बस्यमापकर पनमदाबहान ।। तरकारचार- समयागतो मैदपयाति येन्मुभा रघवो भवन्ति लघवो न कि सणे! अनुशोऽयमस्तु तनुजोऽथवा रिपो करमापदं हि शरणागतो जन ॥१८॥ सशिमगर इति पाई 'गदयमानरूपनानों' इति पाठ २ लाग्य या तदागननाय' ही पाई 'अनन' हात पार' ५'अमपयांव' इति पाउ