पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । समयेति । है से नुषीप, अचवागनोऽमयमागतो जन । मन्मत्त समागत् । नुघा व्यर्थम् । अनानमनोरष राशियथ । पयति थे। अपग्लो यदि। एसो शुवधोदना गजान । अा रस पेन यदुशब्दवत्तपो षणा । माननदशब्दानामतवारमात् । स्नो नीचा न भवति किम् । मन्वयक न फेल शरणगजसरक्षगरमुर पनाह , किनु पूर्वपामपि खालचनशर नामन्यबुलभूपतीनामपि गच्यापादकत्वेन गुलदसे भलामति भाव । चनोस शरणापा रिपो छनो रापनत्यानुजो वास्तु । अथवा कानुनमनपा मस्तु । शार गनी जान करणापर हि दयापान राऊ । अतमामवश्यमानगतेलागर । मजुभापिपी उत्तम् । 'समसा जगी भवन स्वभाषिणी एति क्षण तवनु हदयविदा हनूमता सरयमानीतो विनीतोऽयमाघरपतिर- चन्दप्त वाशरधिम् ॥ सदन्विति । पाश्रीरामवचन्हागन्तर हदयविशारायामिन हनूमत सरस रात्वरमानीय प्रपिशोध परमार्था आरिपती राक्षमेश्वरो निभीषको विनीत रान दशि- मिदद नमस्तृतवान् । 'राभस फोगप नयारका पादोऽसप वाशर 'इलमर ।। रामस्तमा बिनत रजनीयरेन्द्र दत्त मंयाय भयते दशकण्ठराव्यम् । असिमुदाहरणमग्नजपध्यभोक्ता सानुपुष एवनमण्डलसार्यभौम ॥ १९ ॥ सम इति । रामो ति प्रा नीचर विभाषणमाह जूते सा। आहेल पारन विभागान (1)। नहफ वामनेन-आह तिना परन्तत्यभ्रगान इति । जयकारवार-है विभीषग । अोकना गया भगतचे भक्त तुन्यम् । भाते चतुप्रयम । दरपण्डराज्य रावणमात्राम दत वितीम् । अत्र भविष्ववेऽपि भूदान लिदचन्दसाबाद ! एरोन औरामा सक्षम जिपरिपालनारेषासमुचाम् । रामाय रामायणस्यना-निटस्य राम युद्धे महत सय पर्वम् । राजन सा करिष्याम लडायो राक्षसेश्वर ।।। इति । नव- का पातविया पध ताम्य भोक्तुनितमिलाया तन रमाशमार-अखि- जितिन मस्मिन पनप ज्वालालिगो राज्यभोला राज्याचनयय । अनु. मुल लकवीलनुपचा अभारारामाइअन्त सह मागुप । “मैन सहेति तुन्य योग दाँत बहुमीहि । 'बोपननिस्त्र' इति सह पदस सभार । गमण्डलमार्वभौम पपिराष्ट्र नाचना गीच । सवभूनेरीधर सार्वभौम दति सिनह । 'तस्पेश्वर' 'सर्वभूमिवविधीम्याम्' हलण्, 'अनुदिनाना च' इत्युभयपददलि । उदाहरण निदर्शन शान्त । जामानिमिति यान् । अनी नानानौचित्यगदा कार्यति मात्र । 'तर' रवि पाठ