पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । राब सन्तानकार । निम्नप्रतिबिम्बमाकॉपम्बरा गम्पयन बाधात् । दिदा एरणनेत तुल्यवामिभानादुनमालकार । बन एक दृष्टान्तोदारणभिदर्शनरूपा शान प्रयोलम्या पोगरत्यापत्तरिलेसाकार । बसन्ततिएकाद्याम् ।। -कमर्यान्तरम्यालेनोपपादयनि- तवाहि, तथाटीसि । म एच प्रकार इलाय ॥ भयरमेवाह- श्रेय पदात्पदमुपैति विधे प्रमादा- स्पायस्तदय फरितं हि विभारणे है। रेखातपत्रसहितं पद्मभ्य गृह- नैकापासहित पदमैप मेजे ॥ २० ॥ श्रेय इति । यो राज्यआदिर का विर प्रसाशात दैवानुमान । 'वैधिविधान देब इति विध । पायो नशा । 'मायो भूमान्तरन्नने" मर । पान् स्थाना- रणाचठि पाते। पर सवनितनागम्यानलमाविस्ता' हामर । उपनि माझौतीजी वा दलण्याहार । मादोनि मन्या । भारवचननिलयं । अब इदानीम् । विनीषण तु विभापण एप 1 शब्दो व्यवन्दा । पलित पल्बत् । चरिताः भातगलाई । परमाद चादित' हिरवधारचर । इत । यत् यस्माद एक भीष । रेषा । जानपनावाररेखेवध । सामहित महापुष्पवा चिनिमम्य रामस्य पद रकम् । स्थान चति गम्यते । रून् सीखन् । एमात परहितोन्नयुक्तम् । नि सपनतिल । पद साम्राज्य मैले प्रापान यस पदान पदानरपातिरिही एता पनित जातमिति युजमुतामिति भार । पानुपाणि सोऽय विशेषण सामन्यसमधनरपोऽर्थान्तरम्यासोऽलकार । इसनविकारान् ॥ अनन्तरतान्तनाइ- जसौ पुनरपत पर भरताप्रज्ञापासुधातरफाभिषिक्तोऽपि पुन- रक्तराज्याभिषेक सकलविचम्ममाजननपा सुप्रीव यापरी पश- ग्रीवरल्मसिट मात्रेय सघ एन रापुरसमास्कन्दनाव सेनासमुत्त रणहेतु सेतु विधातुमाराघय धारानिधिमिति सविनयमेन विज्ञा- 'पितवान् । 'HAR' इति नाति रचित ४'भाराश्यन' पनि पाठ ' इयत्' ति पाठ