पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ चम्पूपमायणम् । असाविति । असौ विभीषन । पुन शब्दो वास्याहारे। अपनोऽनुपदमेत्र भरतामणस्य श्रीरामचन्दन्यापन धारार कामामृतलहरीभिरमिपिफोऽपि पुन रत्तराज्याभिषेक पुनर्विरचितप्तानाम्याग्धाभिषेय श्रीरामेण करण ठाक्षाव तोक्नपूर्व स्वराज्येऽभिषिक इस । सम्वनिझाम्भभाननन्या सगमविश्वास पानवाण । 'गमी वियन्भविषामों' दल्लमर । अपर मुमान दर स्थित सन युटोना । असित रामः पशमीचवल रामनाराम सैन्य घा । पर सैन्य दल स्पोरया मल गतिमंदोऽमुर' इवि दाधते । यावेष । 'अब सर्वभूताना ग यो रगर साम् । राजपुन दशमीनी दागाखत्रभुवन इत्यादिना विगम्यसय । सयोऽविगैव रापुरम समापदनाम समागमगार्थ सेनःया वाररसन्यस्य सागरणहेतु तो धनसरधन सेन दिवा बन्दु पारानिधि नीरनिधिम् । 'आप की भूमि चावारि' इमर । मायधय प्रापय । इत्यनेन प्रसरेण सविनय मात्रय यथा तथैन श्रीराम प्रति विभापितवान् ।। तत श्रीराम रिमायादित्यवाह- अथ वारानिधि ध्यायन्नम्मोधिष्ठदयशय । क्यानशे दर्मशयन येदीमिव हुताशन ॥२॥ अवेति । बष विभीषगविज्ञाननान तर यी/मो बारानिवि शयन् प्रसादना? चिन्तयन् । अम्भोधिहदवेऽम्भोधितारे शेत इति नयोफ सन् । 'अहिस्से दशै' दत्यनलम । 'शगवाराप्रातिश्वगाडा सन्दर । दशियन दर्मपरापन पेदि परिनुतभूमिम् । विदि परिष्कृता भूमि 'इमर हुताशन्दोइनोरिव गानशे । अनाधिशिये इलर्थ । उपसार । तेन प्रार्थनासम्यऽपि मागरेप कार्य विवादकाल शुचिल च घोराते । स च रामायणवचनम्-एवमुक्ता इशारार्ण तीरे मदनीपते । सविनेश तन रामो वेद्यामिव हुताशन ॥श्ते ।। सन चे कुशास्तरणमभ्समध्यातीने देवे राममढ़े नियन्त्रित दव नि यमवशानिमात्रयमपि नियामवति प्रसाद नाससाद यादसापति । संचति । तनाम्भोषितौर च फुयास्तरणमध्यम् । भशयनम पदेन राय । "अधिशहिदधारा कम इव पगालम् । समानेऽधिष्ठिते देरी समिनि राम नियमपमानियागराविपिन नियमिः इव । वस्तुतस्तु सक्लनिय तलास न तबालनिवि भान । विशाम्पमपि । विस्पु निशाम्पपीत्यः । 'मत्सन्तसयोगे दितीया' । निष्पापयाचे नितरा यामत परे सल्यपि यादण बासमतना पतिवर निपि । 'रझारो जतनिधिर्याद पतितापनि हार । आ एन प्रसादभनुपहम् । आभिमुरीमति सावत् । नत्संगान न माप । तथा च रानायणचाम्-तस समय समय कशाचणे महीसऐ । निश्मादप्रमाम्य निशक्षियोऽनिचत्रम् ॥ इति ।। चाणे नास्ति केचित् २गिध्यानपान दो समर' शते पार निवातेवशा प्रति पार ४ 'निध्यानवप्नि ही नाटि चिर