पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । तब श्रीरान किं कृतवानियाह- व्यापारयन्द्रय शिलोचनकोणमन्यौ कोपारण कुटिलितभुकटीघिटक । आदातुमहत यनु प्रथमो रघूणा पैतामहम्न थमसर्गसमापनाय ॥ २२ ॥ च्यापारयचिति । अन निशानयानम्तर कोपारुणन् । मया मानाया पूनायामपि मलगामर्थपरिमानेन तूष्णीं वन्यभावेनवावमनाइस विवादि समुनरोपसरफ मालय । विरोचनकोग नेमाचलम् । अन्धी व्यापारयन्प्रगारमन् कुटिल्तिी वीकृतो अभ्रिमको बिटर दव यम्म स तमोत्त । रघुरा प्रथम गुनायंक. 1 पिता- महलार पैतामही ५ प्रयनराग असशिरलय 1 अप एप सराबादी इनि ग्राहपुराणवणमाद । शम्म समापनाथ क्षेपाय । विधिमनायेल । धनुरादानम् हिनन्छन् । पान्तभिरमारनम् ॥ थादाय च दुराप चापमागेपयत निशिसमनलशितम् ।। जादायेति । दुराप परेषा दृष्पाप वापरमादाय बानरशिख विशिलममिपाय- मागेपर्वातानुसाधितवान् ।। - नायो निमोकमुदखुशन यायदेष पायोनिधेपरि पापकरूपमनम् । सतापिनी चयनवारिमिपेण तार मन्दाकिनी किमुत चारणमालसम्ये ॥ २३ ॥ नाथ इति । एषोऽय नायो रघुनार पायोन्धेिन । क्य भनुदव पाय' पालन्र । परि परस्पमन्यमानेयाश्च यानयदा विमोक्तु नो नो सीमान् । ताव- इदानीमेय म दाकिनी वियद्रमा मतापिनी त्वप्रियतमम्प महाविपत्ति समासांत सुता- परती सती । नमनारिमिरेगा नेनाम्याजेन । शरुष मरणदेवता सलिमयमाल- रम्ये मुन सास्तवती पिम् । अत्र पतित्रिपत्तितितित्तिरस मशालीनी बाम्पस्य पापवनपाल वादनम्न वेनोवा । नयागेयासप्रयोगसतापयो कार्यकारणघोमिन- देशवादसंगलवार । "आर्यकारणबोभिउदेशवे स्वाररागी' इति लमाणात् । अप चोकोत्प्रेक्षानुपत पनि सरर । पनाविलयतम् ॥ रपर विशिषमुच्छि जति राधये लायवा- दजायत रजायत्तश्वसितनकचराकुलम् । रसाललनतिमि स्तिमित म्भिकुम्मीनाल- प्रनिष्टगिरिकन्दर तरलमन्तर चारिघे ॥२५॥ स्पेति । स श्रीराम रा रोपेगोन्टिसमुद्रज्वल बिशिष बारम् । ३वी पर 'ताम्पम्' इन पार