पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० चम्पूयमायणम् । बयानमित्यक्ष | 'घृणिज्वाले अपि शिखें, 'पत्स्वाणावेशिजा' इघि पामर । र पवादातापवानइति त्यति सति 1 जवाते शतृपय । बारिपरन्तर मन्य (न) । 'अन्तर परिधानी बाहो खोयेऽन्तरात्माने । रितु मध्येऽपयरे का इति वैजयन्ती । रुजा उपताप । ना कुना चोपतान- इलमर । "पिनि दादिभ्योऽट्' । अपवा रवि वेदनामेद् । तपास्तान्यतिवीर्याणि पासवान निभाना चरा तथाकन नाचरेण भगघपरप-संयनल्पायुनाइल सत्यम् । 'पारस्तु दुम्जीनसे' इलमर । लातले पगारे सरतो बलमागाशिमय त्योजनविस्तृतमा मौनविशेपा यत्मितत्तक्षेकम् । 'र.जीव कुलश्चमि ' इस मर । जन मनतेरनुदातत्वेऽपि चरिद ग्लिान तस्यानित्यत्वज्ञपना परसीपदान योग । मत एव 'वक्तेरामनेपदमनिसामेलनित्यत्यज्ञापना इति वामन । खिमिला निश्चेष्टा कुम्भिन्दो जनरिणो अस्मितत् । कुम्भीनर्म सर्पविशेपै । मीनसो कोई नाह' इति वंजय ली। प्रविष्टानि गिरेकन्दराणि नागादेपर्वतविल नि बालात्त चौक च तारल विणितमनायन जावन् । पृथ्वीनतम् ॥ तरक्षण वे जलनिधि छन्ता व युगान्तामर सहमोऽपि गरल बहनोप्मणां सोढापि याश्वगादायलेहास्य तितिक्षुरमि भार्गवतीक्ष्णा- परशो परिशोषयन्तमन्तरङ्गमगारमयं शरैपर निमिपमपि न बिहे। तत्क्षणमिति । तत्क्षण नांलक्षणे। अयन्तमयोगे डिताया। अब जनिधि वारिनिविरमि ! युगानस्स पर नागौ । 'वर्षमणो वृत्ति-' इति मिति पी। एवमुत्तरनापि प्राचन् । क्षन्त च महनारोऽपि । 'धमा सरने तन । गरह परलोमणा विपरमजिनिवाराचशेपाशीविषम ज्वल्गपारपाना या सड़ना मर्पण । गाउनम्प बटवानरस यहाटालेस रिम्तरहपतरावादनम् । 'गोदान- रेपम्प अति पाउँ दृड्याटगवं । 'जवरे पस्तु गर्ने सपने पुणेऽपि । इति विश्व । तम सोटापि । सहकाच । भागवणारधीगिदम्पनिशिता । गणेभ्य स्वसर्वतका दाना रूनिवागःपाय मास पुषस्वति माग I मिनि लातिनी- रोऽपि । अन्य गणताटु पत्लप । जनारमभग्निसम्पत्तन्त परिपोषयम्दानधन रन्धमानमाव शरवरमायोजन निमिष निपनानामपि । निगुत चिरकासमिति माय । न विषेहे न चक्षमै । वो तुमास लापि वोपावैशेन श्रीरामनरे। म्याग के सति भाव ॥ शरणम शरव्यवानिदान जलनिविरेप अगाम राममेव । परपालिशपातमेव कि वा जलधरमर्धयते न जीवलोक ॥२५॥ शरणमिति अभागहनानन्तरन्। एप फल्निधि पर शरण्यवानिदान पारस निबादमयताप्पारणम् । 'निदान स्वादिगारगम्' इसमर । राम श्रीराममेन गारण


च पनि नास्ति चिन् २'दाधोपणाम प्रति पार गरेर मात पार ४'धारनप' हा - - -- - - - -