पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३२२ रखरम् । परन गृहरक्षितो इलमर । जगाम भार । गमसिंह । कुरा एतदेण्या- पाशा तन रानमाड-परषति । जीवलोच प्रणिसमूह पैरूपोऽस गुलियापातो यस्मातम् ! जबरनेच मार्धपते न आवते किम् । जलमिति शेष । याचा एवं- -14 । अमोऽस्वाछरपागतिन शुकमिति भाव 1 अ याआयाम्' इति पातु । 'अगेयतरावाने माजावरोधयो' इति वचनात् । धम्र्पण रखतालकार ! सुपितामा सम् ॥ भागस्य चानुपदमुपदीकृतचित्ररमशिलराशिविनीतपोपजात- नुप्तिभिर्नतिभिरभ्यनन्दयदधुनन्दनम् ॥ जागलेति । आगल कारण प्राप्त च जलराशि । अनुपरवनन्तरमुपदीत उपाय- नीतपिजराशियन स तवीण सन् । 'उपायनमुषमात्य पारस्तोपडा' सागर । बिनीतवेषोऽनुस्ताचार । दिनप्रदीभाव इत्यय । उपनातनुलिनिविरचितस्पोनन- भिगंगाकारण घुनन्दनमभ्यन नगददोषमत। उपायननुतिनमस्कारे श्रीरामम्य कोपेपशम भार । 'प्रणिपतप्रतीकार सरम्मो हि महलनाम्' पनि भाग । अन नतिमिरिति बहुचा तामा भफिदानिशयपूर्ववन्य दोतरावे । तयानिधानामेव प्रेव- स्करत्वात् । दधा च श्रुति -'भूपिष्टा ने नम उकिं विधम' इति ॥ तनु पहिसममोघ धानमन फुत्र व बनारधामगि मरसीमनि निनिपात्यनाम्, खहाते मया सलिलावाटम्भ : संप्रत्येव नलो विद धातु सेतुमित्यभिदधानो मन्दमन्दमन्तरधात् ।। तदन्विति । तञ्ज एनन्दनाभिन दनानन्तर चहित धनुपि झोजितममोघमज्यर्थ वैधानमन्त्र प्रहाख वनचरागाकामीरमानुसाः पापात्मना श्रमाने निवासस्थाने कुन रालिश्चिमीमा महो विनिपायता प्रमृज्यताम् । मया सालेमबटम्म रालि. प्रतिव च मयते मृप्यते । नभनीकनीभव नल सेतु विधान विरारतीयम- निदमागे माल । सागर इति चोए । मन्दार मन्दाकारम् । प्रकारे गुणवच नगन्य शत विर्भाव । मधाग्यवहारपो छ । अन्तरभादन्तरितोऽभून ॥ ना भित-बार- आदिष्टा रघुलन्दनेन हरयोऽध्यान दिनु क्षणा- बतोस्याञ्चितमूलमध्यशिखरान्धात्रीघरानाहरन् । . ये क्षिप्त सलिले नलेन जलधियांतोऽपि सम्भालता निर्गलचिराय निर्झरपय पूरै पुपूरे पुन ॥ २६ ॥ 'नूनरस इति पार १' पारिराशि'पाठ ३ 'एविशेषोषवानतिभिनु निकि एति पाऊ 'भन वाइम्' ही पाऊ ५'उत्रन पन्नामनि मिनिषालय सा-पो मा वडिलविष्टम इति पाठ ६"पुणवेन' शनिपार २८ भरा