पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ चम्पूरामायणम् । अरादिपर प्रति । दृरयो चानन रघुनाइनेन विद्या सेवानिवन्धगाध पर्वतानाहर- दिखायाज्ञता रस्त । अयासपि दिनु। स्थाननि शेष । यो लोगाललोक्यम् । पाशमयंखोंग इत्यर्थ । चानुवादित्वात्स्याय बट् । ताधिती सगानि, भूलमध्यशिखराणि येषा तानितियोचि । वरन्तीति पर । पचाबन् । बानी रान् पर्वतान वादातरजानीसना । हो नहेन गरि शिप्तमेचीनीवरेजलधिर्जल निधि म्बालता पदताम् । 'निपङ्करस्तु अम्बाल पदोऽस्त्री जावईमो समर । यात्तोऽपि । निरपञ्च पूरेगिरिप्रवारै । 'पवाद्ये निमग जर' इलमर । अचिराव शीघ्रमेव निर्गनात । उपचय प्राप्नुवनियर्थ । पुनभूयोऽपि पुरे पूरित । पूरे क्माणि लिट् । जनामा पहिलवनिरपय पूरितवासवपि तासन्धानिधानाद सबधे सब पणाविशयोकि पूर्वोक्ता सराप्रवे । शार्दूलविक्रीडित राम् ।। अथ जलबी निपेतुरसिदूरनिपातदल- जस्चरजीरजीयनदगन्धमहोपघय । स्फुरितधरविराजदहिपुगवफ्रकरण- क्षुभितगुदागहोत्थितमहाहरयो मिरय ॥२७॥ अथेति । अथानन्तर अलया जलनियौ । अग्विदूरनिपानात्य तर्विप्रनु प्रपातन, मदरावगाहनेन का दावा विझीरमाणागा जस्चरामा नकादिनलानना जीया । प्राधिना जीवनद पुनम्चीवरी गम्ब आमोदी यामा तास्तथोक्ता महीपश्य सीषि न्या चलताशा पा ते तथोक्ता इति बहुदीहि । रफुटिता निपातेन यो वैगोन दलिता या धरा समुदाधारगनिनस्या विराजता मकारागागान महिपुगवाना पाताल नागिना महाराणा पत्रणमुगनियासमारते अभितः ओगापितः । अत एवं गुशायहेभ्य बन्दरगन्दिरान्तराम पिता निर्गता महादरसे महासंघा येश ने तथोक्ता गिरल पर्वतः निपेतु पतन्ति स्म । अन पूर्वोत्तरवायम्थयोरसव सब- स्पानिशमोतसो साटि ॥ अलक्षितमहीधरग्रहणमस्फुटक्षेपण विचिषघटन ततो विरचितो नलेनामुना। अयोधि हरियूथपैरधिहयोवि सेतुमहा- म्भुचो भुज इभाभयं निजतनूभयो लम्भयम् ॥ २८ ॥ पलक्षितेति । धत निरिनिपालान तरमिला । अक्षतमा महाधरपइय पर्वतकीरण यसिपल तथा गवात पा । अस्फुपमप्रकाशनिक्षेपण : दया तसतिशयोक्ति । तया विचित्रा आश्चर्यकरी घटना असिम्ममधि तम्या भनति कथा । अमूना नरेन विषयोषि पयोषो इति विनय श्ययागार । १दत्तगीवर 'हात पार र गृयासिक 'झी पाठ ३ मभव' इति पाई