पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३२३ विदित निर्मिती महानत्ययत सैतुरिपूर्णः वपिष्ठनिजतन व सनिराया मीताया अभय भवाभारम् । अर्थाभानेऽश्यमीभाव । लाभयम्प्रापयन् । 'भुपो भूदेन्या भुज इन्दुमेगा । असोधि बुद्धम् । युष्यते यसरि हुन् । 'दीपउन-' - इत्यादिना ऐशिगादेश । पृथ्वीरम अनन्तरमन्तर्मुचा इव चलीमुखा प्रबोधेनेच सेतुपयेन ससार- मिष दुस्तर तरमिणीपतिमतीत्य सच यव प्रकाश गिरीश मुधेलम वलोकयन्तो मुटुरविडम्परमानन्दम् ।। कानन्तरमिति । अनन्वर निर्माण नन्तरगतम्या आत्मनिष्ठा मोगिन इन बनीमुपा वानरा अधिन तत्त्वज्ञानेनेव सेनुपधेन । 'ग ' साविना समामा- म्तोऽन्प्रत्यय । भसार पुनमेपरनादिय गुरपा सुरलिपिर पुखर रिलूमश- बयम् । ईपर - इत्यापिना सप्रलय । तर विणीपारी सगुगमतील ती रायला नाव प्रचा भुर्जेवर भान्दर न। 'तन्य भासा सभिद रिभावि' इति श्रुति । सुबेल सुवैलाग्य पर्वत शोभनमाड च । 'बेताब्धितीराधिकुब्धो बार मर्यादयोरपि' इति मानायानमालायाम् । पर्वतश्रेष्ठ परमेश्वर च । अवलोक्यन्त पश्यन्त साक्षरन्तिम । मृद पुन पुन परमनिवन्यमानन्द सतोप प्रमानन्द चापिदन्न- लभन्त । अनेस्वैपमनमः श्वेपत्कीच चलपिततर शाहिनीना निमेशै रविरलपनरेतामध्यमध्यास्त राम । कपिफलफलशीर्यत्कन्दरामन्दिान्त अलितकुपितसिंहजस्तबेल सुवेलम् ॥ २२ ॥ बलयिनेति । रागो पायितनदेशरावेष्टितमानुदेशवाहिनीना पिभेना. नाम् । सेनान्योश्च वाहिनी' इति रस हो । निर्वौ शिविरविरानि सान्द्रामिण परेखामण्याने पाण्यन्तरालनि यस त तयोचाम् । पहिणारेस:स्तु राय' इसमर । पपिपलक्लयनिरोसाहर शर्यता पिदी नामाना कन्दरामन्दिराणा गुग्ग्रहाणामन्तौ परदेवा । अचमचे सपा प्राते मीकाराऽपि दृश्यते इति विध । ततश्चाता वोलाइहिप्पनया निर्गता । राथा उपिताथ पे सिंहाले- भ्याला मीता मेला लापता वदतिकतो यस्य त दुबैलमप्यास्तापिठितवान् । 'अधिग्रीनस्थामा कन' इति कर्मवम् । मालिनीम् ॥ तदनुदशमुखोऽपि शुकमुखादतिरचितजलधिमधिगतसचेलाराम राम निदाम्प सम्यगवगमनाय रघुनायकपलमनुमैयातयोविदि- तनिभीषणप्रेरणाकुपितकपिलोकनियन्त्रण नितान्तखिमयोविपचाधा रदाशरथिविमोचितप्राणयो गुकसारणयोर्वचसा पासामुदनमा "विन्दव मट्टान्गानन्यम्' इति पाठ २'अपि' शति नाति कचिट ३'परितयों रवि पाठ । भविभीषपावितरित 'पति पाठ ५ तादामम् इति पा