पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ चम्पूरामायणम्। साच मत्येफशस्तदानेयमानाप्रवर्धमानान्समरसनासमतीनवगसे नाधिपतीनतिधीरतया सावधीरणमवेक्षमाणः प्रतिपक्षयलपञ्चास नाऽभावप्युपेक्षमाण शाईलप्रभृतिमि भणिधिभिरप्ययगताशेपचे, सीततान्त सुचिरमनुचिन्तयनन्तिकासीनमतिविनयनद विद्युतिः मुपहरे किमप्यभिधाय सौधादचततार ॥ सदन्विति । तरच मुलाविमनानन्तरं शगुप्तो रावणोऽपि धरमुगाच्नु कार पदनमाणभिवचनादतिलहितजलधि सेनमार्नेगतिवातदानमभिगतरवेलरान अधिचितदेगपरोधान राम निशम्य श्रुत्वा । राम्गयगमगाय सम्यक्परिज्ञानायम् । पानायकम्य परमनु रा-समुदिप प्रचातयोगदयो । दमा रहित सन्तज्ञानसम्पा- तीति विदित । अर्श आद्यप्रलय । स नासो विभीषणच तरस औरणेन शवण- प्रेषितादेती गूडपुरुषी ही पांमैति चोदनपा युपियस कुखप कपिलोम्स चानर- निबहस नियन्णेन । तस्तनिवन्धनेनेल्स । नितान्तसिनपोरलतखेदमाप नयो । तती विनाधारेणातरक्षण दाशरथिना निमोचितप्राणोस्लाजितनीव- गयो शुषमारणमौणूपुरपयोवचसा बननादागरबल से सम्पम्टष्टा निबन्धमा पुन रावामागताविषभूतधारमा । दमकता प्रसाद म्यमासायाधिरा पधेरशो भागतस्ताभ्या शुस्सारणाभ्यासवद्यमानान् कापमानान् प्रवर्षमानान् रदि पापानान्त समरनाहमहीन्युद्धसुनमा एयिश तान् व्यगसेनाधिपतीन्तुप्रीपादादिरोनानायका - नाविधीरतपात्यन्तगामीरतता हेतुना साबधीरण सावज्ञमवेक्षमाणेश्वरक्यमान । प्रया प्रतिपक्षस बलप्रतिनी मजुसन्यस्तावको । उभावपि पुरमारणा । रयामा । "रिपूग प्रतिलाना युद्धार्थमभिधावतान् । जगाभ्या महश नाम बहुमप्रसवे साधम् । इलादिना गर्बमाण इल्ल । गया शाईलपमृतिमि प्रतिपिनिगंडारपैर बगतापरतान्टी ज्ञातासिन्याति । वार्ता प्रतितान्त' इल्यगर । जब एस तान्त निन । मुचिरमपकालानुचिन्तयनतहिदो क उपायो मिति बिचारमतिमासीन निक्दवतिनमतभिनयप्रमालभिभयेन नम विद्य- fa नाम चिन्महामापाचिन राषस प्रति अपहरै रहसि । अश्ययमेटन । किमपि चिजनमनिधाय । गायोरियत रामशिर सबनु अदर्य सौदा प्रलोभ- अलेवन वाक्यमुरवल्यथ । संवाददातारावरूदवान् ।। तत्क्षण क्षणदायरो निर्देशान्निशाचरपसेर्दाशरथिशिर सशर धनुरपि निर्माय मायानुभावादाहयानीतमित्यभिधाय निधाय व पुरो निदायातिशयसतापिनी वासन्सीमिव घेतानलाधिरकाल- विरहाविहलीझतामाकुलीचकार मैथिलीम् ।। - -- 'पषमाती पाह 'प्रगम' पाठ चिमिनिपाट ५'वृत्तान्त सान्तवारदाले पाउ 'विरकाउपियाति पार तावभाजी पर 'मन 'क्षणा नरोपि' पति पाठ