पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । तत्क्षणमिति । क्षण हासिटर अगटायरो विद्युजिको निशाचरसनिदेशा- द्राकलाशावरलेनोभानुभाषानिनमोहनशकिमामोदरसे श्रीरामम शिर सहार हमाण अनुापि उनुन मिनाय प्रापारवाछुद्धादानी मितीत्यमभिधायोकदा पुर रौताया अप्रेनिधाय निक्षिष्टीदाचाति येन घर्गातिरान प्रीभकाम्पयुकोमा- विपन सत्तापिनी सरितम्यमानाम् । “दिदापो श्रीभगाने स्वादुणखेदाम्बुनोरपि दी विश्व 1 नामा नापबीताम् । 'वामही गाधीनता बजार । नानक ट्वेयुपना चिरवानिरहेग दुशमवियोगेन विहीरता मंथिरीमाबुलीमगराजुली अत्यान् । टवेतजयप्रणोपरि गुशल पानपाव भानुचतक्षाय दापानरयेटगानम्प मदिति भार । ___ तत प्रधुझा च सा मुन्धा पुनलव्यमिति विचार्य तदनाय पर्यदेव- यत पत्तिदेवता ॥ वत इति । रासादनार पनिदेवता पनिता रा मयिनी मुम्भा गरिता पुन पूजा बोध प्राप्ता सती । अनाय मायिक तामचनु शिरस्तध्य यामिति विचार्व यंदवत पर पीर । 'विशाल भारदेवनन्' इत्पर । प्रगारमेवार:- रक्षाबरोधनसति रजनीचरीणा रक्षोपरोधमपि रावणभर्सन च। सर्थ सहे यद्यपसम्मधिया स एष सर्थसहे भवति ! जीवति हन्त सीचा ॥ ३०॥ रक्ष इति 1 रक्षमो रावणसावरोववात्रिमन्त मुरावग्यानम् । अत्यन्तदुरपरथापा- दिनीलधं । 'शुद्धान्तमाररोधक्ष दलगर । रजनीचर्यष रखनीचराश देशम् । अतिभामिति भाव । 'पुमानिसमा इलैक्शेप । रथया शुन्या व स्परोधी दिपटनानि रावणस्य निरीक्षण्टाम्प गन्सन तज्न चेति सब यय श्रीरामयो- रिमाघिया प्रत्यारया रहे मुयामि । 'मह मपणे माद । सशीशम एकमेत्य- भूत । छिमीप कान इलय । अथापि । खां सहत इति राबरहा । है सई- सट्टै बसमान । सर्वचर वामतः उसर 1 मातीनि भलती। हे भाति पुजलेर भातेवदतु 'पलोमान्दिको अनुत्यय । गितष' इति पीए । सीता । सः मिरज । जीवति सामान वारयते । इन्त । एटीएममकारक प्राणनिएकमत माचे नपा न भूतपसवातविरोष हराय । सर्वसहाया सर्पमाक्षिमालिनमावरणाम योध्येर लिगपो युरु एनेति गर । भरतरदातपय पोरनुपाईसमन- वशेषयों सति ॥ इत्येचमत्याहितमस्या समेतामैता सद्य आसाद्य 'सखि पैदेहि सामास्ति वधि इति स्ते मा परि ३ समेतामे करावा' पति पाठ