पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूपमायणम् । देहि में घच । मम बचो विधेद्धि । कमियं दशा । दशाननझता माया हि सेयम् । मा याहि मनसि चधुर्यम् । अखिलजगतीधुर्षभुज- चलाभिरामे रामे किमिदममार्यमनिचार्यम्' इति भाषमाणा नवीना-!. सारनिष्यन्दिनी कादम्मिनीष धर्मोगिनी केकिर्नी सरमा चिरमा मासयामास ॥ इतीति । इवेबमुक्तप्रकारेण अल्लाहितमला विभीतबुझ्या । राष्ट्रा सलाहिरो शानि तानपेक्षितव्यापारे या मंतिब्रा रामनाम् । घडमिम्ती मिलों । 'अबाहित महा नीति में भीवानाँच न इलमर । एता सीता रायोऽपिलम्बेव । अन्यथा महानन सादिवि भाव । आशाय सनिधाय । हे तसि प्रिम । 'रायशिधति माषायाम्' इति सीए। हे दैहि मैषिकि । मे मध वचो देहि । मा प्रति वरखेपर्य । तथा गम मे पच । मया पश्यमाणं पायामवर्थ । विपहिर। मीयवचन श्रुचा रामाहितगनरका भदेलर्थ । किंतच इलत आहे--पतमाना दलाए म्यामोवस्था पर कुल । न धमषीलर्षे । किंतु येय शिरोपनुराग्रारमिया मानिनेन गहानायाविना राबणेन कृता प्रयुका माया दि। चिन सम्पतगर्न चिलु भ्यसैलर्य । हिरवधारणे । अत मनसि वधु वैकब्ध मा याद मा प्रामुहि । उत्त । सखिलजगलधुर्थ सकललोधुरधरन् । 'धुरो सवा इधि काल्पप । यज्ञबलू कागुमपानमस्तेनाभिराम कमाये रामेधार्थ जमिदमेतनिटरनेवादिकृल्म विचार्य विचार योग्य किम् । ने विवायमेवेस । अान्तधियायादिति भात्र । इलनेन प्रकार भापमाणा सरमा विश्वीपसभी नवीनाखारनिन्दिनी पलपल- घारापषिणी कादम्जिनी भेरनाल। काधम्बनी मेघमाला' इसमर । घोर गिनी लोप्मीमारितिशम् । “बैगस्तिमिदे में भय मन्भरगामिन' इति दाब्दार्गव । के किनीमिच मयूरीमिव विरमा चसमामास उपयदि तपती । उच्चीवितपतीत्यर्थ ॥ अप निगदितनीति मुश्च मुश्चेति सीता- मविरतरणकण्डूमीषणो रावणोऽयम् । मनसि न बहु मेने मणि माल्यवन्तं दिनि परममरीणा मण्डल मास्पबन्तम् ॥ ३१॥ अथेति । अन्य मश्क्षप्रयोगानन्तरमायरतरणमा गल्तरसमरामनिवेशेन मीपण । मन्यादित्वाबर । मन रावण नीता धीरामपली परमपवित्रताम् । मुम्ब मुग्रामीय स्थान । आमीक्षाये विर्भाव । अन्यथा महाननर्थों मविश्यतीति भाव। इलेव निगदितनीतिमुक्तनीतिवचन माल्यवन्त माल्यवन्त नाम त्रिय मनात बहु १ टिपर' इति पार' 'भम चचौ विधेहि पति नाहि कपिद पाति पाठ 'म' पति नाहि कचित् ५'सिन' पति पाठ प्रति पार ७'अभिवषाना पति पार सब दीना 'रामेऽपि