पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्परामायणम् । सह। वानरसन्चरत्तरा रामुद्भट सन् । समीकाभिमुरोन रामरो मुलैम है शेन गुप्त रक्षिततरभुन्नरदिगनाम्धत नोपुर पुरवारसमझरोधारातील कवि स अस्थाकुला हरियलैरवलोक्य लक्षा दत्तागलेषु दशकन्धरफिकरेषु । बारक्षत्विरितमन्तकराजधान्या मुद्घाटिताभिरदमाथि कयाटिकामि ॥ ३२॥ अल्लाउलामिति । हरिपाचोनर सन्यरलालमातब्ध रामवरम दशधमिरे रोपणभूपु दगार्गले सटितम्यष्टेषु । यानराममन्त पेश- निधार्थ क्यामछापितद्वारा नावाचा । 'कराटमरर तुल्ये' इलमर । अन्तराजधान्या चमधुर्य बबाटिकानि क्वार नि । गारापियाम्प । अत एवोकमानरकोशे-मा स्यातचिन्गृणाल्या निविषमापनयो यदि पनि । हत्य पति । तत साधक । 'य' इति इशष । आसनन्ताद्रम टीलाम रिपान । मन्दिमहि-' इत्यादिना पत्राद्यच् । 'भारा' शत पार भारक्षा प्रयोजनमेपामारक्षिा । 'प्रयोजनम्' हाते का त्वरित दीनम् । 'सपोऽ कौन लारतम् इलमर । खाटिकाभिर्विमटिलागिरुदभाब्युमनः । भुवो ना। इति । विभावरम' इति चिम् । समनन्तरसेन महारी गिपन्न पुन रागन्तप्पा राफरानाम् । अवमेव चेनासकट भविध्यतीति लिया अगा- रखालवा राण्यपि राणि हीन मुजारितामाटानि चरितार्थ । राक्षसाना पापि टना यमपुरप्रवेशन परयादिति भार । गुन्युनषागतिसनिहितोऽभूदिति लेटा । लेके साबरी बरक्षणार्थ स्वल स्या ज्याप्रियते । भवितम्यसविपत्त्यादिर काम दयातमा लगेच भवति न चैतःजान बहोगा पशब इस शो श इति नाम । अन सयननी सपोदाटनासय पेऽमि तत्सबन्योरशिपायोनि । वसन्ततिकात्तम् ।। तत्क्षण लक्ष्मणाग्रज उनीपा सद्ध सुयेलाचलकूटमधिनि कुटावनीधरामणि सिंहलद्वीपकमलकर्णिका निर्माणकोदात्य विश्वकर्मणो निवेशदरौं निशानरहरीणामनवरतवादीकृतामरपुर- धीवाप्पमदीमारकोपचनसीमान्तरा निरन्सरसेवाममायतदिनपा- लकुलमातनमदाम्बुपलियाह्याद्रणोत्सना एकामवलोकमानस्तर 'चेकष समुष सौधमधिवसन्त सतमसामेव सदेहबन्धमन्तिमच रोदस्तविमलमुक्तातपधनिभासतारकेण विभावरीपतिनेच सेव्य- मान चैमानिकपधुनिधूयमानधचलचामरदवशोभितमभितवलितम- | सन्दा बजि पार जम्' इति पाठ सचान ' इति पाठ ४ उपचनसीमाना गोमान्तराई दश ५'दिमा मातंग' शी पाठ' ' रतिमि अमित 'निए पति पाठ पत्रक इति नाहि रचिव,