पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्परामायणम्। नार । बाजे निमे मा सहरी निष्पयो वायलिनका इनि नानाथरसगाला । सतारकेणावादिनक्षनाग निभातरीपनिना चन्द्रेय संयमानमुपास्यमानीवति सापडावोनमा । विमानेन राचरन्तान वैमानिस देवा । 'चरी' इति । देषा यया रमणीया लिथपमान पाहयेऽपि सीयमान पदर लाम पाण्डरपालन्यजनथुगल तेन शोभित सामानमत एवामित उमयत । दावा गोरिलय । चालती प्रसूती मन्दाविनीपरीकाही नाशपवाझे यस्त्र का तोताम् । 'जगछात्रा परीवारा' इसमर । अबनाचल चल्दालमिव शितनिवभूनों ममी उत्पमा वा मतमेदाव । अपिलगता समस्तरोनना या विश्वर्णवची विजयापकाधारविन्यामाखन्मचिनिनीय+ । सारनान्तिाजनकरियर्थ । अनएन भ्रान्तिमदलपसर । सनेवियसनीपसरलातरणेवभिपात साधारममानि मर प्रविएपने बात एक भन्नागि विदनितानि सान्राषणपिपाकिशापाणीवाना- न्तवमुखानि तेरकाणे वितिम निशान यम सल तापनिय यस तम् । आनोलतया नपच्छाय समन्तादिनोलतापिन्छान्छसमान कान्तिमभिनवरोहितवपक्ष प्रशोणितवापाटलोऽरणो ये पट स मावाद तोऽवनितो येन त तथोकम् । 'रविरेसलेहतरचजियोणितम् इलमर । अत एव रामायगेन बन्धुर सुन्द- रम् । 'बन्धुरे मन्दरे नम्र' इत्यमरः । कन्धरमम्बुधरमय स्थितमित्युन्मेना उप पा । 'पुस्तै न क विरोऽवुनो ' इत्यमर । दानन्धर रावण ददय ॥ कोपादुत्पतितस्तदा हरिपति कोटीरमुत्पाटित चके नतमायकस्य सुदृढीचने व वैभीषणम् । युझा तमथमाचमानकुपितेनतेन घुडा नतो मायामस्य जगाम कोमल्गुणयाम स राम पुन ॥३३॥ कोपादिति । तदा रावणदर्शनममय रिपविधानरेवर मुवाच मोपातहर- नजनित्यमदतोपवित्र । रावणाधितिरादिश्यति सेर । 'हा राव मुझे दर्शनादमधारय' इति श्रीरामाषणवचनान् । श्रीरामसनिधी खोरमर्ष रागथ- विनु सत्वरमुत्थित इत्यर्थ । न इतना त्रस्य रटा पते राजगम्य । नैनो प्रातु- रक्षग्री' इत्यमर । कोटीर मुकुटगुन्पादित बने । एप्प शुचि निपातमागासखये। 'मान्य मुकुट बिन पातयित्वापरहति' इति मानणचना । तया भीपण लिनीषणरुबन्धिन बोटीर भाचो चार एटौतमान् । अभूनाङ्गाने नि । रावणशेठीरपिर नैन विभीपणकोटीरसस्टन निश्चित चारेलय । मन भावप्न- दावेऽपि विन्दमदनलादनाय प्रयोग . अ. नयपष्मपिन, म. एन. प्राणना आयस्सत्प्रथम । तापपर्यन्त चापि भनाभावातेनावगानेना या हेतुना पितेन, कुटेन । एतेन रामोन राह युद्धा अधिवप्रहारविचित्रगतिशिपैयद मा तमोऽसा र राणा माया मारावल्सनापारम्म कुदा वादा पूनर्भूयोऽपि कोमरणप्राम रमीयमकलसाणाभिराम श्रीराम जगाम प्राप। तथा च रामायगम्---'एतस्मा ' नि पार