पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युश्काण्डम् । ३३१ नन्तरे. रक्षोमावावडमधात्मन । भारमुपसरे शारया व बानाधिरपकत बदामन जितवासी जितान' इति । अनादिविस्तरेन बरुयाय परेपेण कपना चपो नाम गुण । रक्षण तूझम् । दशलविदीडित उत्तम् ॥ -ततो विरचितसरसादसोपालम्मनिधिना दाशरथिना समनप मन्त्रिमि समादिष्ट साविष्ठभुजशौर्यशाली वाढिनन्दन सलील सालमुलद्य लका प्रविश्य नि शङ्को दृशंसमिति शर्शस निशि- चरपतिम् ॥ संत इति । ततस्तदनन्तर तस्व मुमीनस यसाहस राक्गोप पतमम्पम विचारलय तसंपारम्गविधिर्मिन्दारचनाना स रचित पुनो येन तयौफन । पाप रामायणम्---जसमन्य मया सार्धं तदिद साह तम् । एष सारस्युजानिन पूर्वन्ति जोधरा ॥'इन । विरक्तिमुमोक्षोपायम्मेनेवर्ष 19 सनिय छपाएमा' कलमेर । बाराविना श्रीरामेन (कतों) मंत्रिम झीवधिभीपाद्यमानै सट समय टून पनल राजधर्मल.त्यम्मनिचार्य गनारिष्ट । 'गत्व सौम्य दशमीप हि मा . चनादिदा' एल्य दिनान साधिन बादतरेण भुजशपा बापरारमेण रास्ते भीक्ष्णानिनि रामोस । 'बहुलमगीरपै' इति पिनि । माधिष्ठति । 'अतिवाडयो- दसाघी' इति सापादित । वालिनन्दनोऽहद सम्गत समिठासम् । सोत्पादनवार- भयन । साल मापानुवादिधन्य । “मजारो वरप सन' इत्पनर । रशी प्रदिय नि सो निभा रान् रशम पामिन बनिश्चिापति रावणम् । इति नामागप्रकारेफ दार्थसोवाच ।। सप्रशरपट- सममिक.दिपगि । जनादी वरूप रूग्य य दूत इन्त्रा- शहायामाह- सोऽहं पयतमपतेस्तनयस्वदीय नि ध्यासगैधिनिजचारधिमण्डलस्य । कालस्य दूषण खरनिशिगेमुखाना पोलल्य ! मा रघुपतेश्वधेष्टि इतम् ॥ ३५॥ सोऽहमिति । हे पौरन 1 स प्रसिद्धौ वर्ष पनि धासाना क्षादवोरासाना गर आनोद सबन्धो वासातीनि तयोचम् । निजमाधिमण्डल खवीचमाजवलय यस वन्य । वारेन खा निवष्य को निषित इत्यर्थ । 'गन्धो गन्धक अनोरे शे सवधावने' इति विश्व । शामपतेरविनलना । तथा मा दूषणरचि- शिरस्रो गुसाद मुरमा येषा खेपा राक्षनानान् । 'मुख तु वदने सरये गोने द्वारा अनुपाषयो' इति यादव । बालसा कस । 'कालो दण्डधर सावदेवी पती- 'रिचित नास्ति चित्र 'सोप ' हारे पार ३ समाम प इति पाई ४'सनमादिष्ट पति पाठ ५पदयन्' 'निज ति नाति पौरंद 'रोपिले पाह'