पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
यालकाण्डम् ।


लादेशदरसल्लवप्रतिपादनमोऽचमेद । तदुजानिता चेन पुनटपराम भरणोत्प्रेला । रान पानयोगाभ्या । स चोचर पण साम्यते । घमन्तति कारतम् ॥ अपि च,

मध्य तनुत्वादनिभायमानमाकारामासीदसितायतात्या ।
गर्मोदये विष्णुपदापदेशात्काइयं विहायापि विष्ाय एव ॥ २८ ॥

 [अपि च] मध्यमिति । आम आते वाक्षिणी यथा सा । परपना यना या कासमायः च । बहुनाही मायशः खादापच । "पिन्नीरा- दिभ्यध' इति दीए । म"धनबस्न [व] यम बरम च मयोऽथा' दलमर । तुवातम कातोरतिभायमानमनायनानम् । अमरिहश्यमान राशी अवत् । आपारामातीदाराशा पमभूत् । पूरमिनि शेप । नया पनिसमयभिद्ध- स्वादिति भाव । गभाइये चौपती सवाम् । गनीमिान दोष । कार्यमा मा- यनिमित्त मोक्षम विहार लम्वाति वियोगमपेण संयमानम्य पर नित्यम् । आकाराचेनि प्रतीयते । तदपदेशार ताजपा विहाय आशशमनासीन्यति सुजन्य ।वियाईप्पद वातु पुम्बाचाबहायता इमर । अन पूवाध माया- कायोमेपि तदवासीदिउमेदोगदिउमेदटपातिशयोदि । माया तनमाम्य 'पम्पत दललकारेणार कारणाने । दनराव तु आशभवननिमितवाय निहायापि तपादित विरोस । स च विष्णुपदमिति पानेदाध्यवसायनानियो- तयनुप्राणित पदेवाशापेक्षापात्रोजौवित इति सकर ॥  अप भाविष्णुगापरभादेलाइ-  तत,

उच्चस्थ नहपञ्चके सुरगुरो सेन्दौ नम्म्या तिथी
तो कटके पुनर्पसुयुत्ने मेप गते पूपि।
निर्दग्धु निखिला पराशसमिधो मेघ्यायोध्यारणे-
राविर्भूतमभूतपूर्वमापर यत्तिचिदेक मह ॥२९॥

 तत इति, उमस इति । ततो दादण्याशानन्तर प्रहामा स्वाधीना ___गचवे उचे स्थानिय तिन्तीबस्थे । पि स्' इति न । सूर्याचारगुराशन रानेषु मम महेषु मदिसतुङ्गरपानलगता रत्सिवय । मुरगुर। भूटस्पनी मन्दा- दएको कति । पूषणि सूर्य । विमापा चिश्यो ' इति मिरयाद पभाव । मेष । गत पराविद प्रमिले राति । पुनवमने पुनर्वसन युक्छे। नवाना पूरणी नवनी , दाम् । तत्सनिक इल्थ । 'तत्र पूरणे उद्' । 'नान्द सरमादेम' दी बडो मागम । दिव.न्धार। निश दिन । मन तिभिशब्द पुरियो ग्राय । यथार - पूर्विन यस्मिचिच', 'पूबनगवकिल यति पाठ