पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। चर' इत्यमरः । रघुपत्रे श्रीरामस्थ यूनामवधेहि जानीहि । नि तवापधनाय देशेन वदीयमहेशानिमिय हनवानेलय । रचन्ततिलायतम् ॥ रक्ष पते | रतुपर्नयन सूतीय- मास्कन्वनीयमिति द्वा मनु कलत्रम् । सम्भोजमित्यलिकसभयमति शमो- मन्दाकिनीमधुकरस्तु यथा मदान्ध ॥ ३५ ॥ रक्ष रति । है रम पवे । रघुपतेस्तृतीय ननम् । एसोयनेत्ररूपमिला । अत एरा मलबार । एतेन रामपालन्तप्रेमास्पदत्व रावणस्यातिदुराममान च राज्यते। बता भार्मा सीताम् । 'कलन श्रोनिभाययो' इत्यमर । वासदना यमाकमणी समिति मनुषेऽवबुग्यो । हा। आमधिनायतु भतेवमिति न 'नानासीति विपाद इयर्थ । हा विषादशुगतिधु जमर । कक्षामिय। भनाभी रिवेकशी स एप मन्दाकिनरो विनासधरणीलो । शम्भो व्यस्छेदः । शभोग्न्यम्नसम्पालिक्वगव लायाम् । पदमलिक गोधि' इत्यमर । नि अम्पायर नैनमम्मोजनीति सभा मा तहल्योऽयागनिनावहतभूतमेतदिति न जागतीवर्य । मन्दाकिनीमण क्गनमलसभनेव तरसाइलल्लाट नेम्मो सानिधनान गिलबगलयम् । उपमारवार । धृत तु पूर्वयात् ।। अक्क आन्दरमपि नियत इत्याद- किन, एक हत्यसमवान्परिभक्षम्लान द्वितीय पुन- दैत्येन्द्राविनयातीयमपि मे ताताहिताकृितास् । इस्य त्वचरित पितामह मुसान्येक बिनवाभव- स्तक न विधेहि दाशर यये देया त्वया मेचिली ॥ ३६॥ किचेति ॥ तवाद-पकमिति । है देखेनर, पक्षात्कारचन्ता परिभवात् चारागारनिक्षेपम्पतिरस्कारलेटो । 'गादर परिभव परीभावसिर स्किया' इत्लयर । एक पितामहास म्लान विनम् । मत्तुरून पनप परिनव समाप्त इति गोडीनमभूदिल । तथाविना प्रतिपाचरणतलीयनुयात्रि तोय मुल ग्लायम् । तथा मे मम तावेन पिना भालिया हितादिरमिवारिस- दारेन निष- पक्षनिसपाल्पविकारावती-मपि मुख मलानम् । इत्थमनेन सा रेप रुचरितैरतारकश्योपरि पितामहरू चतुर्मुजस्य मुखानि बदनानि । एकमेव बिना गुणनि मदानाम्यभनन् । बभूपरिलय । तप तवरवनिशीष गुर.. गिया । एवमुकरीत्या मगन न विधेहि में बुरष्ठ । भारत्वया मैमिली, दासरनगे दा दानु छोग्या । अन्य तन्मुत्तमपि मुखनयाशिटमकि म्सन भयियचीत्य । स्थनमयो लनाविमुखता सिदधतले विनीचि 'पाररान इति पार र 'साम' की पाई