पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ चम्पूरामायणम्। अनन्तरमरंतुदाभापणरोपणेन रावणेन 'गृहाता गृह्यतामयम्' इति सरयमादिशनवलम्बितभुजप्रकोप्ठानाशराश्चतुरश्चतुरोऽय भुजगानिय विहगाधिपो गृहीत्वादिवि समुत्पत्त्य चैताभिपात्य पादन तैयासार- शह रिपो शिरोममिव विभिन्दाविन्यन्फैमप्यारमन प्रतिर पङ्क्तिकण्ठोपकण्ठभुध परिथभुषो विषेश निवेशम् ॥ _झामन्तरमिति । अनारमझदषबन्नानन्दरम् । अर तुदीवरतुद मर्ने पृक् । तेन मापन हेतुगा रोपपेन रोपवता । तरि युट' । रापणेनाय बनरो गृह्यता रायतामिति चापलाहिरफि । 'रानमोण प्रवृत्तिचापम् दति याशिका । रोपतिरेगच संभ्रम । इखनेग प्रकारेग साय सत्वरमादिष्टाना- शशान भत एवावलम्विती गृहीसी सुचप्ररोही र्पराध प्रदेची च यस्ता । 'वस्या- न्तर प्रयोग्य प्रकोण पराध' इति सवत । मनुरश्चनु सरसापानपारा राक्ष- सान् । चतुरस्खलालाम्यदिशोऽयमो बिगाधिपो गरमान्मुगिन्स निप गहीत्या दिव्यन्तरिक्षे रामुपयोटुसैतानाशरानिपात्य भुदि पातथिवा च पादेन तरसाद राजणसी रखिर रिपो राबचरा विरोभा शिरोविदारणमिवे- समक्षा । विगिइन् विदारगन् । तथारमन कमपि प्रतिरय प्रतिभटम् अपि दबला मान सन् । परिचण्टोपलष्ठभुवो रावणानस्वादेशापतिरथभुवो दशरधनन्दनस निदेन शिविर विवेश प्रविष्टवान् ।। रघुतनयस्ततो पिदितरावणदुनिय. कुपितमना मनागिष दधे दुटिला टिम् । अथ परिचन्नुराशरपुर हरय सरयं युगविगमे या युगपदम्बुधिमा शिखा ॥ ३९॥ रघुतनय इति । ततोऽजदप्रवेशानन्तर रहुतनयो रघुनन्दनो विदितोऽमदन बनादिशातो रावणार्विनर होतापल्यर्पण भावरूपरामचनतिर्येन स तथोक्त । अत एव बपितमना पोपालप्रचिट सन् । मनान्धी रोकतामादीप । वशब्दो वात्रया पारे । 'इतीपद पापायलाारेषु' इति गरम्याराने । भुटि भर दिला पका दः तदार । अभान दरं हरसो पानश युनगमे प्रत्ये युगपदेम्वार मेवाम्गुधिनाव- दिखा दया पवावलम्पाराव लोचन बाबो वडवाना । इत्यमरः । विज्ञान यथाशन्दी' हात दप्माचार्या नशामगात् । मरय सत्वरम् अधरपुर बड़ा परिवल परिवैयामा । उपर गरिरथ । उपमालमार ॥ 'परमरगुपनापन' पति फठ २ गृागामग तिगृपना रीति पनि पछि पनि 'निगाय' इति पाठ ४'पादाशनहरी पार गर्ददति नातिवचित् ६'प्रागा सहमरि गिन्दत् इति पाठ गनि' रवि नास्ति कनिन् 'पण्ठिीप मानव' इसी नास्ति शरिन्