पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । ३३५ सटो मदपरिशवलनगधीरसाराविण क्षपाधुमितकोणपरपागिकोपाहत । रवैरधिकभैरवैरुपस्रोध रोदोन्वर तरतिघनाधनस्तनितयन्धुभिर्दुन्दुमि ॥ ४० ॥ तत इति । ले लोपरोधानापरम् । समन्ताद्वाष सराव 1 वोलाहल इति यावन् । 'आरवारासमराक-इरनर । तस्य भाव सारावणम् । "भनिभा भार दनुग दनि माया शुट । 'गापिनुण' शी सधैःणमन्वय । गाविद्धि 1 'इनग्नपले इति, प्रविभाष । पदपार माना दोदितामा बमवीराज पालर घारभाना सासर्विगो दौलालदाडे तदुल्वे था 1 'निण्यापारिया शल विशेषोत्स्वरी पा' इत्यमर । शुभदा सोम प्राप्त. च गोणपारो राक्षस- निवः । 'यस गोणप पाद इत्यम्पर । तम् पाणिकोनिन हरूप्रदेदोन । अथवा पाणी योग) वाद्यवादनदविशेष । 'खेलो नीणादिलाइनम्' रकमा । नेत्र- रुताडितो चारित दुम्की रपमेये। 'मी सी हुङभि पुमान्' इसनर । अधिषभरपरलतमातिसमनिस्चित समनापनललनिन नमब्दगी तम्प सभुमि विशष 1 अब वोरमः । 'शानिनोएब व दिशन्दा सादृश्य -बार' हया नाकमतभवकाश घनापनः' इमर । महार । रोडोस्तर यावानीमा दलहर पहरोषाभूमोन, 1 मारत्वनाइमेरीझाकार सद स्वोभूविषयं । अब दुन्दुभिरयाणा नेता बान्धेऽपि तासन्यौपा- रतेशगोंकि । पृथ्वीतम् ॥ तेने समन्तत कन्दलयता दलयतेब जगन्ति बुन्दुभिनिर्धापण रोपेण च प्रेमाप वुझा फेसरिण इष गिरिकन्दरान्मदिरा निर्गत्य गत्पन्तगयसंधायमान्यपत्यानीवानिमित्तान्यषिलोकमाना किमाना- धिगतविधीमन्तिनीमि सह विजिहीयेव प्रस्थानसमयपरिक्ला- नमुखी सुमखोरण्यगणयन्तो निरन्तरयलितकोपातळनयनकोणार पालातशत निपातवित्रासचलितनिवारणनिवारणावेशपरवा दि- शामुपर्मुसरशिवारवाहितश्वेलिनाकुलकुरमीधा राधावतपक्ष- पिंक्षेपकुलपताकानीकसमुत्तुशताइसघातपरिमसा नितान्तनिशि सस्तान्तसापटलपरतरनणरपटसांसपरशुगदासळपरिषगुण 'सरकारी पाठ २' सरन्थम 'शति पाठ २ देन च वि पाठ ४ एले नारि मादा पार पारिवारण नेशपरवाना राव पाय दुसरे पति पाऊ 'व्याकृती' पनि पाठब टन- पानिपुरलगाया" परिपार १७'रिशिता वाटाररतरपति पाठ २१' की पाठ १९"मनाओगरिघाण ' इति एड