पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । धारिणो दाणाजगरसतानसीता च विनयकृटा व्यूढातिकाल. कालापसकटा विकल्पा दर फल्पाम्बुदाना व्यक्तय एव कालराविं चता इव के ठिकालथापि भयंकरा संगराङ्गणमवतात. समीरयन्तो। वीरगादानाशय शरासनमासारैरिव गिरिमम्भोवरा दूरापातिभि शिलीगुरोटीमुखपलमखिलमक्षोभयन्त रक्षोभरा ॥ तेनेति । समन्तत सर्वत्र कादयता म्यामुवला, अव एव जगन्ति मन सोराय दकपदा निसररतेवेनेवा । तेन पूर्वाचन हुन्डामनिषेण रोरेज वान रकराविषजनितामषेप न प्रेमान, अत एव निरिन्दन । विरदरीन्य इन । 'दरी तु पन्दरो या बो इलमर । बुद्ध गुपिता केसारण मिरारामा । मन्दिर मन्दिरेम्यो निर्मशा निधन्य गहतरायपापयामि मजबीमादिनिधनपादपहपादिना गमनविनकारीणि । 'विगतराम प्रत्यूह' इत्यमर । अपत्यानि नन्दना बित्युपमा । 'आहुईहितर सर्वेऽपर र तयो सने' इलमर, 1 अनिमित्तानि प्रतिकुल्वानादि पाउनान्वविदोकमाना । न गणयन्त इत्यः । रामरपारदस्वादिति नाच । ननस्य नशब्दस्य गुमुपैति रामाघ । तथा पिमानाधिगत व्योमयान चिन्त्रिता वियुवसीगन्तिन्य मुरसुन्दर्यस्खामि सह विविध या पिहरणमयेही हे प्रेक्षा गभिमुशीताददाना नुस्मुन्दरीतगोगलभावि भाष । पिपूर्वावरत सप्तन्नालियानमाये दाप् । प्रधानसममे रणप्रयास परिम्लतमुस विषण्णवदना । एतच दुनिमित्तामेति भाप । खाजायोपसर्जनास योगोपगाय' इति धीम् । भुसुधीनिरपि अगणयन्त । अनीपत सिम । 14 निरन्तरपिटिश भारत अमान् कोप निलो पा ते तपो नयनयोग मेगावात एवागालातशतानि । अनमोल्लानीलः । 'बलात्मक प्रय सभुमिदम् दाते प्रनापमतेष्ट नपा निवासा पहिवासी भयम् । अवनि नारणा नियन्तीति प्रसैदिक दमाचन्तिा बिमार्गग गे रिजवारणा आनीयगासेग निवारणाने मार्गप्रवर्तवल परमशा प्रमाई । अनवपाना हम । तथा विशमुवे दिगाररेषु मुसरा दुनिमित्तयागुभरच दभतपरा या दिया मेधारसासा खाडितानि। द्विनिरुतरवागीझ । 'विग रीती कोशा' इति जयन्ती । 'भाप्रेरित दिनिरुवम् दलमर । स्पेदिता सिंदा । 'ये तु निराद पात्' इलगर । हरिके। देराजुद जा पुरमहीधर तुमनंटा येपासे । गृहाणा क्याना ये आयना रिस्तुनः पक्षापा विम प्रेरण पलागि सबुतानि पतानाची शनि पनाकाटुननैपनि का ते तभोका । 'अन्वीप तु रणे सैन्ये' इत्यमर । कालिटिटपत्तावन्त इदय । आसनोपदे भरने गावाटको मात्र हो बागे' इति प्रतिदि । या समतुमा असुदती में दातान सुभात, अपभ्यन्दनानि तटारिगरः । तदारटा इलाथ । 'यतामा सम्पनी कालसर भयका रानभारतात 'ति पाठ १ मादाय चराशि पाठ