पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ चम्पूरामायणम् । इति न इरिबहाव । यत एपा पार्षद एव विरोधो व्यापादिवत्र शातिक इत्याहु । मनमा सुरे समता अमुरा । मयूरव्यमादित्तात्गभार उत्तरपदलोपथ । ननु गुराध अमुराश्येति द्वग्जू । लन हि-चिपा च विरोप शाश्चति' इस्लेव यहाव स्वान् । पृथ्वीम् ।। इत्य प्रसयुद्धमरम्भौरभयनल्यो सन्यासमय परत इलाह-- नमेण च कुपितकपिवीरंदूरीकृतनैनीतवीरभुजप्रतापानल इवास्त जति भानुमति, मथितायुधिगलनालणालीपरीधाहलोहितनदी पूर इघ तूरेमन्तरित रिदाभोगे सध्यारागे समुदश्चिते, विमान्त हरिनखाकान्तदन्तावलविपुलकुम्भस्थलमुक्तमुक्ताफलाप इव पितृम्म माणे पियति तारागणे, रणरभसन्चालितरथतुरगपदातिगजपदाहत. विश्वभरान्तरालजनुपि रजसीध भुवनमासन्दति तमसि, तामसी. चरेविर सशोपु यामिनीविरविहगेपु, भाशरफरेष्विव सकोशेषु तामरसेपु, दाशरथिवल इव ममदाकरे कुमुदाकरे ।। क्रमेणेति । कि चेति सार । गौण वाल्ममेय कुपिते रालमसारकुद कपिरिनिरभरीको दात प्रांतो यो नतधीराया राक्षमयोधागा भुनपनापा दलो बाहुलभावाभिस्वस्मिन्निय भागी सूर्येऽलमन मगति सति । अतमिल कारान्तममया । अन्तमदन' इलर । सूर्सपो मागगरम् । 'अस्तस्त्र चरम मात्' इमर सपयुष प्रहरणमेषामिला युनिया । 'पहरणम्' इति ठम् । भाषितानि घिजाने यान्याधिकागा गलनागी न्येन प्रणायो जल्ली- गैनामा लाभ्य परिवति प्रपरतीति तत्परीवाही यो हिसनदीपूर शोपित सरित्प्रवाहमस्मिन्नि सभ्यारागे। दरम् । सबनेल । अन्तरित भान्छादिलो हरि वाभोनो दिग्निसारो पेन तलिस्तपोत राति । दिनु ज्यापिंपमाप्पेषु रातिसपर्थे । विमान्ता परा-ममबसो में हरय पान एव हरा सिंहा इति शिपरकम् । 'यम:निलेवचन्द्रा विष्णुसिंद्यावाशिपु । शुबाहिरपिमेक्रेपु हरिना कपिरे विधु ।' इत्यमर । तेपा नभेरारातानि मिदारितानि यानि दन्ताजलारा महागजेन्द्राणा विपुतलमाथसानि तेतरलो यो मुकामलारो मौकिनापारमास्मिशिन तारागसे मानमा हरे नियत्यागो । नियहि पद का तु पुम्माकागविहायकी' इमर । विजुमामाणे मति । गजाना मुजारलगुलाम्-'वरी जीमूतवराजशमस्यादि- शुम्युलचेणानि । मुफ्लाने प्रपितानि लोके पर नु शुकशुद्भवनेत्र भरि ।। -- - -- - - - - - - - -- - ---- 'निपिन 'एनपठ र 'पीर 'की नाति कनिन् 'भगति भानुनाति मचिना शुश्याकार' पति पार परिवाहित पाठ५'विदुरम् ति पाठ ६'सगुरत्रिते' इति नाति सचित्र 'विवश रिज़म्भमाण' इति पाह तारानणे' इति पाठ 'गगरगपदाविदशहानिरिक्षमा दिपार १० मामिनीविरबिद गेषु नागरवरेचिन सकोगेषु तामरसे पति नास्ति कलिर