पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० चम्पूपमायणम् । शितेन मातकोटिना शिसरिफटमिन्द्रो यथा भमन्य च रथ मनोरथमपि क्षणाक्षसाम् ॥ १३॥ रणदति । तदनु तदनमारम् । बार नीपणे रपो । अनदो महता मोवीन हुगेण रगत बेनयुक्त गया तथा । 'रभगो शेयर्पयो' इजि विधा समापन प्रलय । रावणे रावना नरसन्नजित । 'अतर । लखिर समस्त । धुर वस्नीवि अरपो पुत्लर । 'ख सर्वचरात् इलन पोचविभागात् खालार । दाहयो से यानानो बनना सथाहती मारतो वेग म तपोक प्रतिवर्ष । मपेपत्वेऽपि गमन दासमाम । इन्द शितेन तापणेन मनोटिना दानोन्या शिखवूदा पर्वतशिखरमिप रप रावनिम्पन्दन रक्षण मनोरष विनय गिरनपति क्षम, प्प मान मनम्म दाष । अन रथमनोरथयो परप्रायोरेव मघनरूपसनान भभापम्पम्य गम्यमानत्वावल्मातगोचरा गुपयोनिीता । सा चौरामा सराज्यते । प्रदीप्तम् ॥ विपत्तले तदनु निलीय मायया सल्झयन रखुताय सलक्ष्मणम् । अजिह्मगानधिमतजिलगाकृती नमपंत समिति बर्ष रावणि ॥४॥ बियदिति । तदन रचनयमानम्नर स राधिोरेग्दविन्मादया कैविन मित्र तो नमसते निलंग । निगृहत्या पित्वेसर्थ । खुतमर रघुनन्दन द्वारश्चन । Pीन् । 'ल्य रुक्ष सरव्य च' इत्यमा । तस्करोनि- इति प्रपन्च दानादेश । अगितजदागातीनापदायारान् । 'टर एनगो मोती जिग पवनाशन' यमर । अजिसमृदिर गचन्तालजिमगरानमरत वापर। सनिति सुद्धे दवएँ । नागपाशाजाप प्रयुकवानिलयं । सचिरान्-'नुमति पिरा जी स्का' रति लक्षणान् ॥ लक्ष्मणानुगतं समवन्द्रं राहभयंक्य । चयन्धुरिणतमा बन्यच्छिदममी शरा ॥४५॥ लक्ष्मणेति । रणन बिहन सोगिनिमा कानुतिमिलर्धे । एमालाल सिपायवदेनशब्देनाधहरीते । कन्छिद सभारनिय निश्चन्द्र व ते उनुभवारा दायराना असन्तदारणा अमी रा नंगसरा पग्गू रा । घरमा धनम् । पद्धकार्य बेटनम् । ततो वेटन चरैवर्ष । पत्र राहुभएकरा इति नतोपमालिगामचलमिलानोपामिनमामालयन युतम् । अव एखोतलेरखकी- जगारुपमा । कन्धा हद पवधुरेलन विरोधामावस गरचानामा सही। . ल कि लात माह-- यावद्याति पुर पुग्दरजयी यावद्दशास्यासपा सीता पुष्पकवासिनी रघुसुती व पुर शोचति । --- -- गनाथ एति पप --- -- - र पिप रवि पाट - - -- -