पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युरकाण्डम् । तावत्ते दलिता. सुपर्णगरता बातेन वालाशना दीप्तौ चन्द्रदिवास्यविव समीमुक्तो ससो राघचौं ॥ ४६॥ . यावदिति । यावधवा पुग्दरजी इन्द्रजित् । 'जिति- सादिना इनि- प्रलोव । पर स्वागत रखतौं रामलक्ष्मन नागपाशवी । अत इतरसोधन स्पीति बनतीष । संवा टावशास्साजया रापणनियोनेन पवाधिनी पुष्प- भारयविमानारूटा घता पुरोडो रामुतौ नगपाशवसो राालक्ष्मणो दृष्टा पोचति विनोदान । यत्नात्यामार्यय वर्तते नादेव निबद्धाविति पनपनेने रावणेन नियुकै राक्षस । पुष्पकमारोप्य सीतायासदानीं तनानी तत्वादिवि माष । तावनू तदानीमेव से पूर्वोटा शिना नागपाशा भुपनगरता गरुडपक्षागा वावेन दलिता निर्भग्ना इति वेगातियोकि । तस्तदातर रामौ रामलक्ष्मणी तमोमुची राहुमुको । ' राधाते गुणे सम' इलमर । चदिवाकरो चन्सूर्यविव दीप्तो मुप्रकाश । अझनामिति शेप । उपालकर । शानिय दित राम् ।। दुर्गारे सदनु वयोश्च यलपोरम्भमाणे रणे धूम्राक्षं भुजत- सम्पनमय देवा व्यधान्मामति । तारेयोऽपि च बजष्ट्रमचलाधरल. प्रहस्त घला. - उत्सव दयाकंधराय चकितैरक्त च नकवर ॥ ७ ॥ दुर्वर इति । तदनु नागपाशमानन्तरम् । यो परयोवानररामायरोन्यतो बुर्गर निफारबिनाये रणे उममाणे अवमाने सति । मारतर्मास्ता स्मनो हनूनान् । 'अत भू। भुगत । मुगलकशरसलपहारेणेवयं । 'धमाभाय शिरोनी पिरियाभपातयत् इलादि रामायणदत्यादिति भार । धूपार पम्पनमपि । तस नाम कम्मन इलेच पदान्त । धूमाबाम्पनामानी राक्षससेनानायरालय था दिप्रयाय व्यपादवरो11 विदारयामाचेलयं । तपा नरेगगारामतोऽनोऽपि । 'बन्यो टा कचरत् । अव नेसर्थ । बजष्ट्र वैधा. त्यधात् । तथा नीलोऽनिमुने पानसेनापति शान्तिभुशी महस्नु नान मीनापति या व्याधार । पदम्तय पिला मजिनौरसूपमपतपासाद रामायगवचनन् । तव धुमाधवधायपानान्त चकितैयानिनिहितशेय रावरो शरधराय रावगायोक वनित च । आज सोपो नाम गुण : रत पूर्ववत् ।। ध तदानीमनीकिनीनायवर्जनिटकोपोडयादायो बनोकण्ठो नदष्ठ सकरवपदण्डभरितभयानकषयान निनदयधिरिताशेष- 'शेषादिलोचनो रोचिष्णुजिष्णुकोदण्डधर सलिलघर इव सुमेर- शहसमुत्र स्थमधन्सर्वतमलिशसालचतुरडलवातया बद- गतिवादति पाउ शनित रवि नारित चित् ३" ४ 'नाति पार वभशनकपत पाठ .