पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ सम्पूरामायणम् । येव स्वयमनुगम्यमान. कमादतिगम्य पुरतोरण पुरतो रणप्रचलि मालोकयक्षिसिलमपि कपिकुलम् । अथेति । अब सेनाणवनिरनधनानन्तरम् । तदाना तालम्समये। भने किनानाधाना राक्षसोनपना दधेन विजनेन शक्तिो कोपोदयोऽमवि भांगन्यस्माईतो । आयोधनोत्रण समरोनको दशकम्छो राग राकर नगदण्डे शेषनभाण्डगो के नरित परिपूणों भवानरो भयपरथ बो पयागकादेनदो जय न्दुभिवनिश्चन महरितानि धिरीकृतानि पुरावशेषाधि समत्तानि च पाई. खादशेषज्ञपि च स तचाप, तप । श्रवस्त्यान्दभिवादन सागवनपूरण युमिति भाप । मौकार्यसकन्धेऽपि त सम्भौतातिरायोति । रोचिषणजिशोदण्द परोईप्यमानत्रय रो बिस्फुरदिन्ननमित्तबा लिलपरी नालमेष इस । सुमेरमावसन तलमधुनत रथम् । भलघुम्पिभूषयन् । धिरुट सन्नित्यं । 'धल गाव योसिशकिचारवाचक इसनर । तथा सी समस्तपतितो युद्धसखाय प्रहर साल समयमा यो रपवरयादात स्पचतुरझमल थम्प म तशेतातन भारतत्ता तदा रेतुनाव सारथयातम्य मानोऽनुखियमाण युधेला । माकनेम पुरोरण पश्मदिहारम् । तोरणोऽन्त्री पहिरिम् इल्लमर । भविषम्योपम पुरत पुरस्तागणपतिर पुरार्य प्रसर्पशिशि- म्मपि दपिल वानरयत्मालोरदपश्यन् ॥ जेतारमाहनमुखे दशदिपतीना रष्ट्वा पुरो दशमुर्ख रघुनन्दन । साधावान न चचाल शिर पर, त- सन्येतर भुजशिरोऽपि समीक्ष्य रश्यम् ॥ ४ ॥ जेतारमिति । भाहलमुसे रणाग्ने इशादनयतीनामिन्दाभिविषपालकािना जेता रम् । 'पार्टवर्मजो इति' इति रमाप पET बांधोदिनभ्या पिया दशाण्यावन्य पेदितव्यम् । दामु पुरोऽमे दृष्टुर हाभ लोन असे मानमिति अशरालशेन रघुनन्दन श्रीरामल शिर परबत्तमात्र न थाल। फितु तमिम् । भात्मा नुरुपरिजर्म । रारपसरन्य समीक्ष्य इष्टा गन्यतरम् । रक्षिप्तभिसर्थ । भुनशिये भुजायमाप चारू । शनिरामय एष बागमणिभुन अरचाप ग्यापारवत्पग्रेडमिति कि पदन्पमस्त्र न्यायगिति भाव । एवेगास्व मायवीरत्व सून्यते । स यारी कम्य में बीमारचा युधि वण्यते इति लगन् । अन शिरो सुरवरनयो फेवलमहत:वानन्ययोगिता । बान्तरित्याउत्तम् । अश मदलितरविकतर्जितदिवारिमि ईदायहुनस्तदा दशदिगन्तरमन्तरंग्यम् । ५ दिन पार: कोरपन्न् की पाठ वरन्नुमति पाठ