पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धकाण्डम् । समरमुये सबैलपचमतो विधे हरिएलमाकुट जलधिमादिवराह व १४९ ॥ अथेति । अषानन्तर तथा तलिन्वर गाभियोगसमने दादनी राड- "बिफमवन्ट हरिला नीपिका दिवरिने वर्मंदगा रामंदप्रसुमिहनाददाद- न्दिरम् । दक्षादिनवकावानियाथ । अन्तयन् आग्वादयन् । अन्तरदादा इन्तर्धा- मार्थात, 'दलरोति- यदि यस्तार देश । 'अन्तरमपंचशावधिपरिधानान्त दिलाद इयुवायगाप्यमर । रमरमणे रणाने रूबेलपदचापुमा, सपि- रासादविन्यास कियाबविमादिवराह व हरिकुल चामरसगूहमाल शुम्भ विदा चादर अनन्तरमनीकास्फन्नुकम्लितामय वर्षन्त गिरीदीणामधिपति- भतिनिपुरेण मुटिमा गाइममियन्त हनूमन्तममन्दरलाधवानरान्त- वजकिरीटाञ्चल नीलमपि वानरसेनापति निखिलमपि पानरचलं निसिजगजिता महता यलेन वातुन्द इव तुलराशिमपसारयाधि- रतशासारपणिमेपमिषीण सौमिनिमपि शक्त्या मदरसा गाढ- मरसि विण्याच कन्यादाधिपति । अनन्तरमिति । अनन्तरमनाराकन्दनन वानरसैनाउतीरणेन कन्दत्तिा- कपं सदभवरोधम् । सत एक निरीन्यान्त हरीयामधिपति मुप्रौन चातिनिहुरेणात्य- तत्टोरेण पुष्टिना । इविशद पुष्प्यिन्ति । यथाहामरसिंह -'सरदा न्यादरजिन निष्पानडेन मुगिना' पति । पाटनमन्तमभिनन्त प्रहरन्त रनमन्तमम- इतरलापदेना पचक्षुमनारमैनाकार आक्रमणविकसीते पकिरीठावरे पेतु- रोटीरा चैन होम् । निजचमणघन वरिप्रदेशमारमिय । अर्थ- बांदिवलशब्दोश्य । ययप्पगन्दो दृह्मदशाम बबते । अत एवामरसिंह - कर लाशये स्वात् इति। त्यामि अन्तिमपसारायणिति । कारमादि नील परसेनापति च निसियापि बनर किजितनगचित रावलभुवन- भचिन्दी । 'जगदी भुपने गुमा' इनि विश्व । महना पदेन निनपरोण वातूलो सारा । वातास इत्यूल परय । हरसिनिजापगारपणिसाव्याशधिपती तभरोघरो रापची विरतारासारवविध निरन्तरवाणपरम्परावर्षिणमभ्यमेनीपमानि- मुरमेनामिन सुन गएलीयभ्यमेनीनन् । सौम्पनिलोऽम्पचिनीयोप्यामिनाण लपि' इमर । समिति कानमपि । वाहादिजान् त् । थाद्वादिरा वियना । ला भल्या अमदतश सवरा उरमिदनादत रिक्षा निधान । मिनिमन्तरी पाठ २ नमनष्य' दान पार पारलेनानि मनि पालन पति नाति कविर भार कपिपरमारयाद ५'मरियानामिनि सी पौट ६'महल्या तिमानि पकिर