पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ चम्पूरामायणम् । भवकीय दाशरथिरझरैरनु पुलस्त्यतनुजं च शरैः । युगपड्यधारकरुणवीररसौ युधि शोकहर्षशवलं च बलम् ॥ ५० ॥ अपकीयसि । पारबि श्रीराम । अथुसरैयांपतबाहरनुज शातिविद्ध र पाम् । तया शरणि पुरस्लमोहब राषग चादकीय विक्षिप्य । तपमानात रादित्या, रापण तिला दाभं मुभि बुद्ध वरुपापीररसी शोलोत्साही भाविनी सपशेपौ युगपदेस्वारनेव भारतरोत् 1 तथा कल जानरसेन्य सोराभ्या शबल रोकीर्ण च्यभान् । जस्मोपटतिजनितति तोकेन परोक , रावप्रहरणेन हर्ष इति विदेक निबन्योन्यविजातीयत्रो वरुणयीररमयो कत्र युगाद्विधानमिति चेत्, "रसा कार्यशाल्स निलम्लेष परस्परम्' इति राधा रसना कार्यसभवायदोष शति तक्षेप । प्रमिताक्षराधत्तम् ॥ आधूय मोहमहितोन्मथनाय याध- सौमिनिन्मिपति सयति तावदेच! . .. - पौलस्त्यमेष परिभूय पर तदीया प्राणान्मुमोच दयया न मुमोच याणाम् ॥ ५१ ॥ आयेति । समिनिमोद मूर्छामान्य निरस्य सति युदेहितोन्ममनाय "ानाविध मनाल पवियदोनिगलनाध्यते, नपानदानीमेव । 'थाहापय सात त्यैऽवधी मानेऽवधारणे' सनर । एप श्रीराम पौलम्ब रावन परिभूय तिमी सलं दयमा तत्तिापया तीन रावणस्वन्धिन्द प्राणान्पर प्राणानेव मुमोच सल्यान । बाणास्लु श नुमोच । स्वममेष निमगह तय । ततो गला पुनग- गनहतियुपेक्षितवानियर्थ । वरततिलकात्तम् । प्राप्य साय वम युजे पराजयमुदेजयन् । दशानन पुरीं प्राप दिनदीपदशानन ॥५२॥ मान्येति । दाननखरेय प्रयम रात्प्रणम पूर्वम् । पदापरभावित:नाविति भाव । पराजय श्रीरामादपस प्राग्य उदेनन् प्राममान । उत्पूर्छन् एप कपने' इति धातो मार । अत एव दिनेऽहनि यो बीपस्त व दशा मेषा सा पान- माने यम्प ग तभोग । नोहीनवदन समित्यर्थ । पुरी मारलका विदेश ।। प्रावोधयत्तद्गु पतिमुन दायालु __ काल पिनापि च कवचन कुम्भकर्णम् । आदेशत स च विभोरपुन मनोध सवैराधाम समराक्षणामाजगाम ॥ ५३ ।। प्रानोघयदिति । तदनु रवैगन तर रा पक्तिमुखौ दरामगा शमा निया- उम्। 'लागू गयलनिंदा र्निदाणापित रुम' ल्यमर । "शीयो दाल 'इसा ज्य् । पुगणं बार बिनापि । असल वर्ग । ननवरदानालस्य रामात २. मुरकी ज्ञानदेव' इति पाठ